________________
तीन सौ छत्तीस
सूक्ति त्रिवेणी
२२२. मित्रो हि सर्वस्यव मित्रम् ।
-३८१२२ २२३. निस्पृहस्य योगे अधिकारः।
-४०१ २२४. यथा स्वर्ग प्राप्ती नानाभूता प्रकाराः सन्ति, न तथा मुक्तो।
-४०२ २२५. प्रात्मान च ते घ्नन्ति, ये स्वर्गप्राप्तिहेतूनि कर्माणि कुर्वन्ति ।
-४०३ २२६. आत्मसस्कारकं तु कर्म ब्रह्मभावजनकं स्यात् ।
-४०1८
२२७. यो हि ज्ञाता स एव सः ।
केन उपनिषद्, शांकर भाष्य ११३ २२८. सत्यमिति प्रमायिता, अकौटिल्य वाङ्मनः कायानाम् ।
-४॥ २२६ न तु शास्त्र भृत्यान्निव बलात् निवर्तयति नियोजयति वा।
बृहदारण्यक उपनिषद्, शांकर भाष्य २१११२० २३०. बद्धस्य हि बन्धनाशायोपदेशः।
-२।१।२० २३१. एतदात्मविज्ञानं पाण्डित्यम् ।
-३३१ २३२. सर्व प्राणिषु प्रतिदेहं देवासुरसंग्रामो ऽनादिकालप्रवृत्तः।
छांदोग्य उपनिषद्, शांकर भाष्य १।२।१ २३३. तृष्णा च दुःखबीजम् ।
-७॥२३॥ २३४. क्र द्धो हि संमूढः सन् गुरुं आक्रोशति । .
-गीता, शांकर भाष्य २०६३