________________
चौरासी
सूक्ति त्रिवेणी
घृतस्य धाराऽअभिचाकशीमि'
हिरण्ययो वेतसो मध्यऽयासाम् ।
-१७।६३
६४. सम्यक स्रवन्ति सरितो न धेना
ऽअन्तर्हदा मनसा पूयमाना." ।
-१७१६४
६५. सत्यं च मे श्रद्धा च मे
जगच्च मे धन च मे विश्वं च मे। महश्च मे क्रीडा च मे मोदश्च मे जात च मे जनिष्यमाण च मे सूक्तं च मे सुकृत च मे यज्ञेन कल्पन्ताम् ।।
---१८.५ ६६ ज्योति यज्ञ न कल्पता, स्वर्यज्ञन कल्पताम् ।
-१८।२६ ६७. विश्वाऽप्राशा वाजपतिर जयेयम् ।
-१८१३३ ६८ पयस्वती. प्रदिशः सन्तु मह्यम् ।
-१८।३६ ६६. प्रजापतिविश्वकर्मा मनो गन्धर्व ।
--१८९४३ ७०. रुच नो धेहि ब्राह्मणेषु रुचं राजसु नस्कृधि । रुचं विश्येषु शूद्रषु मयि धेहि रुचा रुचम् ॥
-१८१४८
-
१. पश्यामि । २. हिरण्ययो हिरण्मयो दीप्यमानो वेतसोऽग्नि' !.... अग्निहि वाचामधिष्ठात्री देवता-महीधर । ३. नद्य इवानवच्छिन्नोदकसन्तानप्रवृद्धा. । ४ धना वाचः । ५. विविच्यमाना.-उन्वट । ६. ज्योति. स्वयं