Book Title: Sukti Triveni Part 01 02 03
Author(s): Amarmuni
Publisher: Sanmati Gyan Pith Agra
View full book text
________________
तीन सो बाईस
१५०. भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ।
१५१. तुलयाम लवेनाऽपि न स्वर्गं भगवत्सङ्गिङ्गस्य मर्त्यानां
१५२ तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रिया ss कृतिः ।
१५३. न राति रोगिरगोऽ पथ्य वाञ्छतो हि भिषक्तमः ।
7
C
१५५. मृगोष्ट्रख रमखु - सरीसृप्रखगमक्षिका । आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत् ?
१५६. त्रिवर्ग. नातिकृच्छ यथादेशं
यथाकाल
श्रीमद् भागवत ३|२९| २३
;
नाऽपुनर्भवम् । किमुताशिषः ॥
१५४. यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिक योऽभिमन्येत स स्तेनो दण्डमर्हति ॥
भजेत गृहमेध्यपि । यावेदैवोपपादितम् ॥
-
सूक्ति त्रिवेणी
१५७. स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ।
1
१५८, सदा सन्तुष्टमनसः सर्वा सुखमया दिशः । शर्करा - कण्टकादिभ्यो यथोपानत्पदः शिवम् ॥
=
-४१३०१३४
-६०४१४६
-६ हा५०
-७११४८
-७११४१६
७११४१०
-७११५११४
- ०११५११७

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813