Book Title: Sukti Triveni Part 01 02 03
Author(s): Amarmuni
Publisher: Sanmati Gyan Pith Agra

View full book text
Previous | Next

Page 752
________________ तीन सौ बीस सूक्ति विदेणी १३६ प्रवाहपतिते कार्ये कामसंकल्पवर्जितः । तिष्ठत्याकाशहृदयो यः स पण्डित उच्यते ।। -२२१५ १४०. विविधो भवति प्रष्टा तत्वज्ञो ऽज्ञोऽथवा ऽपि च । अज्ञस्याऽज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः ।। -२६।३२ १४१. नाकलङ्का च वागस्ति । -२६१३७ १४२. यन्मयो हि भवत्यङ्ग पुरुषो वक्ति तादृशम् । -२६।३० १४३. हता नीरसनाथा स्त्री हता ऽसस्कारिणी च धीः । -६५५ १४४. सा स्त्री या ऽनुगता भी सा श्रीर्या ऽनुगता सता । ___ सा धीर्या मधुरोदारा साधुता समदृष्टिता ॥ -६श६ १४५. अन्यस्मै रोचते निम्बस्त्वन्यस्मै मधु रोचते । -६७१२९ १४६. विषाण्यमृततां यान्ति सन्तताभ्यासयोगतः । १४७. यो यमर्थ प्रार्थयते तदर्थ यतते तथा । सो ऽवश्यं तमवाप्नोति न चेच्छान्तो निवर्तते ॥ -१०३१२२ १४८. पाण्डित्य नाम तन्मौख्यं यत्र नास्ति वितृष्णता। -१९४१३४ १४६. न तदस्तीह यत् त्याज्यं शस्योगकरं भवेत् । -१६६१३

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813