________________
तीन सौ बीस
सूक्ति विदेणी
१३६ प्रवाहपतिते कार्ये कामसंकल्पवर्जितः ।
तिष्ठत्याकाशहृदयो यः स पण्डित उच्यते ।।
-२२१५
१४०. विविधो भवति प्रष्टा तत्वज्ञो ऽज्ञोऽथवा ऽपि च ।
अज्ञस्याऽज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः ।।
-२६।३२
१४१. नाकलङ्का च वागस्ति ।
-२६१३७
१४२. यन्मयो हि भवत्यङ्ग पुरुषो वक्ति तादृशम् ।
-२६।३०
१४३. हता नीरसनाथा स्त्री हता ऽसस्कारिणी च धीः ।
-६५५
१४४. सा स्त्री या ऽनुगता भी सा श्रीर्या ऽनुगता सता । ___ सा धीर्या मधुरोदारा साधुता समदृष्टिता ॥
-६श६
१४५. अन्यस्मै रोचते निम्बस्त्वन्यस्मै मधु रोचते ।
-६७१२९
१४६. विषाण्यमृततां यान्ति सन्तताभ्यासयोगतः ।
१४७. यो यमर्थ प्रार्थयते तदर्थ यतते तथा ।
सो ऽवश्यं तमवाप्नोति न चेच्छान्तो निवर्तते ॥
-१०३१२२
१४८. पाण्डित्य नाम तन्मौख्यं यत्र नास्ति वितृष्णता।
-१९४१३४
१४६. न तदस्तीह यत् त्याज्यं शस्योगकरं भवेत् ।
-१६६१३