________________
तीन सो बाईस
१५०. भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ।
१५१. तुलयाम लवेनाऽपि न स्वर्गं भगवत्सङ्गिङ्गस्य मर्त्यानां
१५२ तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रिया ss कृतिः ।
१५३. न राति रोगिरगोऽ पथ्य वाञ्छतो हि भिषक्तमः ।
7
C
१५५. मृगोष्ट्रख रमखु - सरीसृप्रखगमक्षिका । आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत् ?
१५६. त्रिवर्ग. नातिकृच्छ यथादेशं
यथाकाल
श्रीमद् भागवत ३|२९| २३
;
नाऽपुनर्भवम् । किमुताशिषः ॥
१५४. यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिक योऽभिमन्येत स स्तेनो दण्डमर्हति ॥
भजेत गृहमेध्यपि । यावेदैवोपपादितम् ॥
-
सूक्ति त्रिवेणी
१५७. स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ।
1
१५८, सदा सन्तुष्टमनसः सर्वा सुखमया दिशः । शर्करा - कण्टकादिभ्यो यथोपानत्पदः शिवम् ॥
=
-४१३०१३४
-६०४१४६
-६ हा५०
-७११४८
-७११४१६
७११४१०
-७११५११४
- ०११५११७