________________
'उपनिषद् साहित्य की सूक्तियां
१. ईशावास्यमिदं सर्व
यत्किच जगत्यां जगत् । तेन त्यक्तेन भुंजीथा,
मा गृधः कस्य स्विद् धनम् ।।
ईशावास्योनिषद्-१*
.
२. कुर्वन्तेवेह कर्माणि,
जिजीविषेच्छत समाः। एवं त्वयि नान्यथेतोऽस्ति।
न कर्म लिप्यते नरे॥
३. असुर्या नाम ते लोका, .
अन्धेन तमसावतो. । तांस्ते प्रेत्याभिगच्छन्ति,
ये केचात्महनो जनाः ॥
१. 'अष्टोत्तरशतोपनिषद्' वासुदेव शर्मा द्वारा सपादित निर्णयसागर प्रेस,
बम्बई मे (ई० स० १६३२) मुद्रित ।