Book Title: Sukti Triveni Part 01 02 03
Author(s): Amarmuni
Publisher: Sanmati Gyan Pith Agra
View full book text
________________
तीन सौ सोलह
११६ चितितन्मात्र ेण तदात्मकत्वादित्योडुलोमिः ।
पक्षिरणा गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परम पदम् ॥
१२० उभाभ्यामेव पक्षाभ्या यथा खे
१२१. कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महानप्युपकारो ऽपि रिक्ततामेत्यकालतः ॥
१२२. श्वभ्रद्रमा श्रद्यतना नराश्च ।
योगवाशिष्ठ, वैराग्यप्रकरण १।७
१२३. द्वौ हुडाविव युध्येते पुरुषार्थी परस्परम् । य एव बलवास्तत्र स एव जयति क्षरणात् ॥
१२४. प्राक्तन पौरुषं तद् वै देवशब्देन कथ्यते ।
१२५. शुभाशुभाभ्या मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥
सूक्ति त्रिवेणी
१२६. प्रापतन्ति प्रतिपद यथाकालं दहन्ति च । दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव ||
-४|४|६
योग० मुमुक्षुप्रकरण ६।१०
१२७. मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ॥
-७/२६
- २७१३८
- ६/३५
- ६१३०
१११४०
—११५६

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813