________________
तीन सौ सोलह
११६ चितितन्मात्र ेण तदात्मकत्वादित्योडुलोमिः ।
पक्षिरणा गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परम पदम् ॥
१२० उभाभ्यामेव पक्षाभ्या यथा खे
१२१. कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महानप्युपकारो ऽपि रिक्ततामेत्यकालतः ॥
१२२. श्वभ्रद्रमा श्रद्यतना नराश्च ।
योगवाशिष्ठ, वैराग्यप्रकरण १।७
१२३. द्वौ हुडाविव युध्येते पुरुषार्थी परस्परम् । य एव बलवास्तत्र स एव जयति क्षरणात् ॥
१२४. प्राक्तन पौरुषं तद् वै देवशब्देन कथ्यते ।
१२५. शुभाशुभाभ्या मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥
सूक्ति त्रिवेणी
१२६. प्रापतन्ति प्रतिपद यथाकालं दहन्ति च । दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव ||
-४|४|६
योग० मुमुक्षुप्रकरण ६।१०
१२७. मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ॥
-७/२६
- २७१३८
- ६/३५
- ६१३०
१११४०
—११५६