________________
'महाभारत की सूक्तियां
१. बिभेत्यल्प ताद् वेदो, मामयं प्रहरिष्यति ।
२ तपो न कल्कोऽध्ययन न कल्क, स्वाभाविको वेदविधिनं कल्क. । प्रसह्य वित्ताहरणं न कल्कस्, तान्येव भावोपहतानि कल्कः ॥
३ नवनीतं हृदय ब्राह्मणस्य,
वाचि क्षुरो निहितस्तीक्ष्णधारः । तदुभयमेतद् विपरीतं क्षत्रियस्य,
वाङ् नवनीतं हृदय तीक्ष्णधारम् ॥
४ अहिंसा परमो धर्म सर्वप्राणभृता वर. ।
१. गीता प्रेस गोरखपुर द्वारा प्रकाशित सस्करण । * अक क्रम से सर्ग और श्लोक के सूचक हैं |
- श्रादिपर्व * १।२६८
- १।२७५
-३।१२३
- ११1१३