________________
एक सौ छियासी
सूक्ति त्रिवेणी ७४. यन्महानभवत्, तन्महाव्रतमभवत् ।
___ "ऐतरेय प्रारण्यक-११॥ ७५. यः श्रेष्ठतामश्नुते, स वा अतिथिर्भवति ।
-१९६१ ___ ७६ न वा असन्तमातिथ्यायाऽऽद्रियन्ते।
-११ ७७. मनमि व सर्वे कामाः श्रिताः, मनसा हि सर्वान् कामान् ध्यायति ।
-२३२ ७८. वाग् वै सर्वान् कामान् दुहे', वाचा हि सर्वान् कामान् वदति ।
-१३२
७६. सर्व हीद प्रारणेनाऽऽवृतम् ।
-२१०६
८०. तदेतत् पुष्पं फलं वाचो यत्सत्यम् ।
-२०३६
८१ यथा वृक्ष प्राविमूल. शुष्यति स उद्वर्तते,
एवमेवानृतं वदनाविमूलमात्मानं करोति स शुष्यति, स उद्वर्तते, तस्मादनृतं न वदेत् ।
-२॥३॥६
"ऐतरेय आरण्यक आनन्दाश्रम मुद्रणालय; पूना द्वारा (ई० स० १८६८) मे प्रकाशित । -समस्त टिप्पण सायणाचार्यविरचितभाष्य के हैं। -अक क्रमशः आरण्यक, अध्याय एवं खण्ड के सूचक है ।