________________
ब्राह्मण साहित्य की सूक्तियां
१ अमेध्यो वै पुरुषो यदनृत वदति, तेन पूतिरन्तरत ।
शतपथ ब्राह्मण-११११११* . २ सत्यमेव देवा।
--११११४ ३. संग्रामो वैक रम् । संग्रामे हि ऋरं क्रियते ।
---११२।५।१६ ४. सर्व वा इदमेति, प्रेति च ।
-११४।१।३
५. मत्स्य एव मत्स्य गिलति ।
--१११३
६. ब्रह्मव वसन्त । क्षत्रं ग्रीष्मो । विडेव वर्षा।
--२।१३।५
-
"अरामपा. फाण्ट, अध्याय, ब्राह्मण तथा कण्डिका के सूचक हैं ।