Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
000000000000000000000000000000
0 0000000000000000000000000
दीधिति:१३ भावाधिकरणतानिरूपितस्वरूपसम्बन्धेन आत्मनि वर्तते एव । इति यादृशप्रतियोगितापदेन सा न ग्रहीतुं शक्या इति नाव्याप्तिः । ____ 'दव्यत्वाभाववान् सत्वात्' इति अत्र तु द्रव्यत्वाभावाभावः एव गृह्यते, तत्प्रतियोगितावच्छेदकः स्वरूपसम्बन्धः, तदवच्छिन्नः द्रव्यत्वाभावः, तदधिकरणता तु न सत्ताधिकरणे घटादौ वर्तते । किन्तु स्वरूपसम्बन्धावच्छिन्नस्य जातित्वाभावस्याधिकरणता एव स्वरूपसम्बन्धेन घटादौ वर्तते । एवं द्रव्यत्वाभावाभावस्य द्रव्यत्वाभावत्वावच्छिन्ना प्रतियोगिता यादृशप्रतियोगितापदेन गृह्यते, तदवच्छेदकं । द्रव्यत्वाभावत्वं, तदवच्छिन्नस्य द्रव्यत्वाभावस्याधिकरणता न निरूक्तस्वरूपसम्बन्धेन स्वरूपावच्छिन्नजातित्वाभावाधिकरणता निरूपितस्वरूपसम्बन्धात्मकेन घटादौ वर्तते इति अधिकरणतासामान्याभावो मीलितः । तथा र च तादृशप्रतियोगितापदेन द्रव्यत्वाभावत्वावच्छिना स्वरू पावच्छिन्ना एव प्रतियोगिता ग्रहीतुं शक्येत, तदवच्छेदकं द्रव्यत्वाभावत्वमिति नातिव्याप्तिः । ___ यद्यपि अत्र यत्प्रतियोगितावच्छेदकसम्बन्ध... इति उक्तं । तथापि स सम्बन्धः साध्यतावच्छेदकसम्बन्ध एव ग्राह्यः अन्यथा समवायेन वन्यभावस्य वह्निनिष्ठा या प्रतियोगिता, तदवच्छेदक: समवायसम्बन्धः, तेनावच्छिन्नः वह्निः न पर्वते वर्तते, अतः समवायावच्छिन्ना पर्वतत्वजातिः एव गृह्येत, तदधिकरणता स्वरूपेण पर्वते वर्तते। अथ वह्नित्वावच्छिनप्रतियोगितावच्छेदकम् वह्नित्वं, तदवच्छिन्नस्य वहनेः अधिकरणता यद्यपि पर्वतेऽस्ति, तथापि साऽधिकरणता संयोगावच्छिन्नवह्नि-अधिकरणतानिरूपितस्वरूपसम्बन्धेन पर्वते अस्ति । प्रतियोगितावच्छेदकसमवायावच्छिन्नपर्वतत्वाधिकरणतानिरूपितस्वरूपसम्बन्धेन निरूक्तसम्बन्धात्मकेन तु तस्याः अधिकरणतायाः पर्वते अभाव एव वर्तते । इत्थं च समवायेन सम्बन्धेन वह्नित्वावच्छिन्ना प्रतियोगिता तादृशप्रतियोगितापदेन ग्रहीतुं शक्या । तदवच्छेदकमेव वह्नित्वं इति अव्याप्तिः भवेत् । अथवा वन्यभावप्रतियोगितावच्छेदकसमवायावच्छिन्नो यदि वह्निरेव गृह्येत, तदापि तस्याधिकरणता न पर्वतेऽपि तु वढ्यवयवेष्वेव । तथा च तादृशाधिकरणतानिरूपितस्वरूपसम्बन्धेन वह्नित्वावच्छिन्नवह्नि-अधिकरणताऽपि तत्रैव वन्यवयवेष्वेव वर्तते, न तु पर्वते इति एवमपि अव्याप्तिः भवत्येव । अतः प्रतियोगितावच्छेदकः सम्बन्धः साध्यतावच्छेदकसम्बन्धरूपो ग्राह्यः । अर्थात् साध्यतावच्छेदकसम्बन्धावच्छिनप्रतियोगिताक: एवाभावः लक्षणघटकत्वेन ग्राह्यः । तथा च न समवायावच्छिन्नप्रतियोगिताकोऽभावः लक्षणघटकत्वेन ग्रहीतुं शक्यः । तस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिकत्वाभावात् । किन्तु संयोगेन घटादेरभावः एव गृह्यते। संयोगेन वढेरभावो यदि गृह्यते, तदा तु तादृशाधिकरणतासामान्यस्य अभावो न हेत्वधिकरणे भवति इति स न गृह्येत, अतः घटाभावमादायैव लक्षणसमन्वयात् नाव्याप्तिसंभवः । न चैतद् स्वमनीषिकाविजृम्भितमात्रमेव । जागदीशीग्रन्थस्यैवात्र प्रमाणत्वात् । तथा हि जागदीश्यां "तत्पर्वतीयवह्निसंयोगेन वह्निमान् धूमात्" इति अत्र लक्षण-समन्वयप्रतिपादनार्थं इयं पङ्क्तिः लिखिता ।
'घटत्वावच्छिन्नाधिकरणतासामान्यस्यैव तत्तद्वह्निनिरूपितसंयोगसम्बन्धावच्छिन्नाधिकरणतानिरूपितस्वरूपसम्बन्धे नाभावस्य हेतुमति सत्वेन तादृशसम्बन्धेन घटाद्यभावस्यैव प्रतियोगिव्यधिकर-णत्वसंभवात्-इति अत्र 'तत्तद्वह्निनिरूपितसंयोगसम्बन्धावच्छिन्न'.... इति अनेन
40000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000Đ
00000000000000000000000
BodosdaddddddddddddddddddoodaaaaaaaaaaaaaaaaaaaaaaaaaGOOOOOOOOODaaaaaaaaaaaaaaaaaaaaaadddddddddddddddddddandadagadaवववववववव addadomaddTOOOOOOO
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા • ૧૬

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 214