Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधितिः२२
दीधितिः प्रतियोगित्वादिश्च स्वरूपसम्बन्धविशेषो, न तु सम्बन्धत्वेन निविष्टः, सामानाधिरण्येऽपि सम्बन्धः, संयोगत्वादिनैव निविशते । दर्शितञ्च नियमाघटितमपि सम्बन्धत्वम् ।
अभावत्वञ्चेदमिह नास्तीदमिदं न भवतीति प्रतीतिनियामको भावाऽभावसाधारण: स्वरूपसम्बन्धविशेषः,
अतो नाभावसाध्यक-व्यभिचारिण्यतिप्रसङ्गः, तदपि व्याप्तिलक्षणे वा नोपादेयं, प्रयोजनविरहात्, विषयता-तत्त्वादिवत् प्रतियोगित्वाधिकरणत्व-तत्त्व-सम्बन्धत्वादयोऽप्यतिरिक्ता एव पदार्था इत्येकदेशिनः ॥२२॥
॥ इति ॥ महामहोपाध्याय-श्रीरघुनाथ-शिरोमणि-भट्टाचार्यविरचितायां दीधितौ सिद्धान्तलक्षणम् ।
Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms
जागदीशी - ननु स्वरूपसम्बन्धविशेषात्मकप्रतियोगित्वस्य विशिष्टधीजनकत्वरूपसम्बन्ध
ताघटकनियमघटितत्वादात्माश्रयत्वमत आह, प्रतियोगित्वादिरिति । -आदिनाऽ
(नुयोगित्वनिरूपितत्ववृत्तित्वाऽ)वच्छेदकत्वपरिग्रहः । न तु सम्बन्धत्वेनेति । - प्रतियोगितात्वादिधर्मान्तरप्रकारेण हेतुमन्निष्ठाभावीयत्वप्रकारेणैव वा तत्प्रवेशादिति भावः ।
__ संयोगत्वादिनैवेति ।
m
चन्द्रशेखरीया : ननु निरुक्तप्रतियोगितायां तादृशोभयाभावघटितमिदं लक्षणम् । तथा चात्र लक्षणे प्रतियोगिता घटकीभूताऽस्ति । प्रतियोगिता च स्वरूपसम्बन्धविशेषरूपा एव । सम्बन्धत्वं नाम विशिष्टज्ञानकारणत्वं कारणत्वञ्च अनन्यथासिद्धत्वे सति नियतकार्याव्यवहितपूर्ववर्तित्वम् । तथा च नियतविशिष्टज्ञानाव्यवहितपूर्ववर्तित्वे सति अनन्यथासिद्धत्वमेव सम्बन्धत्वम् । विशिष्टज्ञाननियताव्यवहितपूर्ववर्तित्वञ्च 'यत्र विशिष्टज्ञानं तत्र अवश्यं पूर्ववर्तित्वम्' इतिवाक्यप्रतिपाद्यं विशिष्टज्ञानव्यापकत्वरूपमेव । इत्थञ्च विशिष्टज्ञानव्यापकत्वविशिष्टं अनन्यथासिद्धत्वमेव सम्बन्धत्वं इति फलितोऽर्थः । तस्मिश्चं व्यापकता घटकीभूता । तथा च व्यापकतालक्षणघटकीभूतायां प्रतियोगितायां सम्बन्धविशेषरूपायां व्यापकतायाः घटकत्वात्
mmmmmmmm
Saamfimmm
- સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૮ GoddDOOOOOOOOOOOOO00000000000000000000000000000000000000000DDOOOOOOOOOOOOOOOOGoddddddddddddddddddddddddddddddODIGODOOOOOOOOOOOOODawadC000000

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214