Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 142
________________ दीधिति:१९ dummammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm 1000000000000000000000000000 चन्द्रशेखरीया : ननु यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिक सम्बन्ध-सामान्ये हेत्वधिकरणयत्किचिद्व्यक्त्यनुयोगिकसाध्यतावच्छेदकसम्बन्धत्वाभावः, तादृशप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके विवक्ष्यताम् । तावतैव लक्षणघटनसंभवात् गुरुभूतलक्षणाश्रयणमयुक्तं । वह्निमान् धूमादित्यत्र वह्नयभावो लक्षणघटको न भवति । तथा हि वह्निप्रतियोगितावच्छेदकं यत् वह्नित्वं, तदवच्छिन्नः वह्निः, स प्रतियोगि यस्य, तादृशः सम्बन्धः संयोगः, समवायः, तादात्म्यम्, कालिकश्च । तत्र हेत्वधिकरणं पर्वतः, तदनुयोगिकः साध्यतावच्छेदकसम्बन्धः वह्निसंयोगः । स एव वह्निप्रतियोगिकसम्बन्धसामान्यान्तर्गतः । तथा च वह्निप्रतियोगिक सम्बन्धसामान्यान्तर्गते पर्वतीय वह्निसं योगे. पर्वतानुयोगिक - साध्यतावच्छेदकसंयोगसम्बन्धत्वस्य सत्वात् तादृशसम्बन्धसामान्ये तादृशसम्बन्धत्वाभावो न वर्तते । अतो न वह्निनिष्ठप्रतियोगिता ग्रहीतुं शक्या । किन्तु घटाभावीयप्रतियोगितावच्छेदक-घटत्वावच्छिन्नघटप्रतियोगिकाः सम्बन्धाः घटसंयोगः, घटसमवायः, घटतादात्म्यं, घटीयकालिकश्च । तत्र समवायतादात्म्यकालिकेषु तु साध्यतावच्छेदकसम्बन्धत्वाभावःस्फुट एव । घटीयसंयोगे यद्यपि साध्यतावच्छेदकसंयोगसम्बन्धत्वं वर्तते । तथापि घटीयसंयोगः पर्वतानु यो गिको न भवति । अतः तस्मिन् पर्वतानुयोगिकसाध्यतावच्छेदकसम्बन्धत्वस्याभाव एव वर्तते । तथा च घटप्रतियोगिकसम्बन्ध-सामान्ये तादृशसम्बन्धत्वाभावसत्वात् घटीयप्रतियोगिता एव लक्षणघटका, तदनवच्छेदकं वह्नित्वमिति लक्षणसमन्वयात् नाव्याप्तिः । एवं कालिकेन घटवान् महाकालत्वात् इत्यत्र गगनाभावप्रतियोगितावच्छेदक गगनत्वावच्छिन्नगगनप्रतियोगिकं सम्बन्धसामान्यं तादात्म्यं, संयोगेन गगनस्य वृत्तितामते संयोगश्चापि, न तु कालिकः । तथा च तादृशसम्बन्धसामान्ये तादात्म्यसंयोगादिस्वरूपे कालिकसम्बन्धत्वाभावादेव महाकालानुयोगिककालिकसम्बन्धत्वाभावो वर्तते । अतो गगननिष्ठा प्रतियोगिता गृह्यते, तदनवच्छेदकं घटत्वमेव साध्यतावच्छेदकमिति नाव्याप्तिः । ___अथवा हेत्वधिकरणीभूतयत्किंचिद्व्यक्त्यनुयोगिकसाध्यतावच्छेदकसम्बन्धसामान्ये यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वाभावः, तादृशप्रतियोगितानवच्छेदकं साध्यतावच्छेदकं इत्यपि वक्तुं शक्यते । 'वह्निमान् धूमादि'त्यत्र पर्वतानुयोगिकसाध्यतावच्छेदकसंयोगसामान्यान्तर्गते पर्वतीयवह्निसंयोगे वह्नित्वावच्छिन्नपर्वतीयवह्निप्रतियोगिकत्वं वर्तते । अतः साध्यतावच्छेदकतादृशसम्बन्धसामान्ये तादृशप्रतियोगिकत्वाभावो नास्ति । तथा च न वह्नयभावो लक्षणघटकः, किन्तु पर्वतानुयोगिकसंयोगसम्बन्धसामान्ये घटत्वावच्छिन्नघटप्रतियोगिकत्वाभावो वर्तते एव इति घटीयप्रतियोगिता गृह्यते, तदनवच्छेदकं वह्नित्वम् इति लक्षणसमन्वयः । एवं महाकालत्वाधिकरणमहाकालानुयोगिकसाध्यतावच्छेदके कालिकसम्बन्धसामान्ये गगनत्वावच्छिन्नगगनप्रतियोगिकत्वाभावो वर्तते । अतो गगनीयप्रतियोगितामादाय लक्षणसमन्वयसंभवात् नाव्याप्तिः । इत्थं च अन्यतरविवक्षयैवाव्याप्तिदोषनिराकरणसंभवेऽपि गुरुतरलक्षणप्रतिपादनमयुक्तमिति चेत् ચન્દ્રશેખરીયા : પ્રશ્ન ઃ આ લક્ષણમાં ગૌરવ છે. એના કરતા તો આ પ્રમાણે કહો કે “યાદશપ્રતિયોગિતાવચ્છેદક-અવચ્છિન્નપ્રતિયોગીકસંબંધસામાન્યમાં હત્યધિકરણીભૂતકિચિતુવ્યક્તિઅનુયોગિક-સાધ્યતા-અવચ્છેદકસંબંધત્વનો અભાવ હોય. તાદેશપ્રતિયોગિતાનવચ્છેદક સાધ્યતાવચ્છેદક सेवामुं." mmitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૩૦ 000000000000000dddddddddddddddddddddddddddddddddddd0000000000000000000000000000000GOOddodadagadalaaaaaaaaaaaaa000000000000000000000000008

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214