________________
दीधिति:२० ODOIDIOOOOOODIDIDOIDDOOODADDDDDDDDITIODOOOOOOOOOOOOODITOPPOr
ommoOTATIODOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO
O
OIDIDI
चन्दशेखरीया : निरुक्त पदोपादाने तु न एषा अतिव्याप्तिः संभवति । तथा हि चैत्रभेदविशिष्टैतदंडाभावप्रतियोगिता-वच्छेदकं चैत्रभेदविशिष्टतदंडत्वमेव, तदवच्छिाश्च चैत्रभेदविशिष्टैतदंड एव, न तु शुद्धदंड: । तादृशो विशिष्टदंडश्च चैत्रवृत्त्येतदंडसंयोगेन न कुत्रापि वर्तते । चैत्रवृत्येतदंडसंयोगेन तु किमपि द्रव्यं चैत्रे एव वर्तत, न त्वन्यत्र । चैत्रभेदविशिष्टैतदंडश्च चैत्रे न तादृशसंयोगेन वर्तते, चैत्रे चैत्रभेदाभावात् । तथा च चैत्रवृत्त्येतदंडसंयोगे चैत्रभेदविशिष्टतदंडप्रतियोगिकत्वसामान्याभावमादायोभयाभावो वर्तते । चैत्रानुयोगिकेषु अन्येषु संयोगेषु तु स्फुट एव तादृशदंडप्रतियोगिकत्वाभावो वर्तते । मैत्रानुयोगिकेषु एतदंडसंयोगादिषु तु हेत्वधिकरणचैत्रानुयोगिकत्वाभावो वर्तते । अन्येषु सर्वेषु संयोगेषु सुतरामुभयाभावो वर्तते । तथा च संयोगसामान्ये चैत्रभेदविशिष्ट-एतदंडप्रतियोगिकत्वसामान्य-एतदंडाधिकरणचैत्रानुयोगिकत्व सामान्योभयाभावो प्रसिद्ध्यति । एवं च साध्याभावस्यैव लक्षणघटकत्वात् नातिव्याप्तिरिति भावः ।
ચન્દ્રશેખરીયા ? પણ યાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્ન... પદ લેવાથી આ આપત્તિ દૂર થાય. ચૈત્રભેદવિશિષ્ટ-એતદ્દંડાભાવપ્રતિયોગિતાવચ્છેદક તાદશવિશિષ્ટદંડત્વ બને. અને તદવચ્છિન્ન તો ચૈત્રભેદવિશિષ્ટ-એતદ્દંડ જ બને. અને ચૈત્રવૃત્તિ-એતદંડસંયોગમાં ચૈત્રભેદવિશિષ્ટ-એતદ્દંડપ્રતિયોગીકત્વ તો નથી જ. કેમકે ચૈત્રભેદવિ. એતદ્દંડ જો ચૈત્રવૃત્તિ-એતદ્દંડસંયોગથી ચૈત્રમાં રહે, તો જ તે સંયોગમાં ચૈત્રભેદ વિ. એતદ્દંડપ્રતિયોગિકત્વ આવે. પણ ચૈત્રમાં ચૈત્રભેદ ન રહેવાથી ચૈત્રભેદ વિ.એતદ્દંડ પણ ન રહે. એટલે તે સંયોગમાં તાદશપ્રતિયોગીકત્વાભાવને લઈને ઉભયાભાવ મળે. બીજા બધા સંયોગસંબંધોમાં તો ઉભયાભાવ છે જ. આમ અહીં સાધ્યાભાવ જ લક્ષણઘટક બની જતા અતિવ્યાપ્તિ ન આવે.
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
mmitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
जागदीशी -यदि च 'प्रतियोगिता प्रत्याश्रयं नानैव, न त्वेके ति मतं, तदा चैत्रान्यत्वविशिष्टदण्डत्वावच्छिन्नं यच्चैत्रावृत्तिदण्डनिष्ठं प्रतियोगित्वं, तदाश्रयप्रतियोगिकत्व,हेत्वधिकरणीभूतचैत्रानुयोगिकत्वोभयाभावस्य संयोगसामान्य एव सत्त्वात् 'निरुक्त पदं विनाऽपि नातिव्याप्तिः सम्भवतीति तन्मतसाधारण्येनातिव्याप्तिरक्षणार्थमुक्तम्- एतदिति ।
चन्द्रशेखरीया : ननु चैत्रभेदविशिष्टदंड एव साध्यत्वेन कथं नोपात्तः ? चैत्रभेदविशिष्टैतदंड एव एतद्पदघटितः कथमुपात्तः ? इति चेत्, यदि हि चैत्रभेदविशिष्टदंडवान् एतदंडादित्यनुमानं क्रियेत, तदा तु येषां मते प्रतियोगिता प्रत्याश्रयं भिन्ना, तेषां मतेऽस्मिन्ननुमाने निरुक्तपदानुपादानेऽपि नातिव्याप्तिर्भवेत् । एवं च तेषां मते निरुक्तपदं निरर्थकमेव भवेत् । तथा हि चैत्रभेदविशिष्टदंडाभाव एवात्र साध्याभावः, तस्य प्रतियोगी चैत्रभेदविशिष्टदंड:, प्रतियोगी नाम प्रतियोगिता-आश्रयः, चैत्रभेदविशिष्टदंडाभावप्रतियोगिताश्रयस्तु चैत्रावृत्तिभूतलादिवृत्तिदंडोऽपि भवति । अतः स एव प्रतियोगित्वेन ग्रहीतुं शक्यते । तथा च साध्यतावच्छेदकसंयोगसामान्यान्तर्गते चैत्रवृत्येतदंडसंयोगेऽपि चैत्रभेदविशिष्टदंडाभावप्रतियोगिताश्रय
चैत्रावृत्तिदंडप्रतियोगिकत्वाभाव एव अस्ति । तथा च संयोगसामान्ये चैत्रावृत्तिदंडप्रतियोगिकत्वएतदंडाधिकरणचैत्रानुयोगिकत्वसामान्योभयाभावस्य सत्वात् साध्याभाव एव लक्षणघटको भवतीति
RoooodandavaTOOOOOOOOOOOOOOOOOOOOOOOOOD0000daOTOOOOOOOORRHOIDSCORRORI S TIBIOGOOGoddodc0000000000000000000000dddddddddOOOOOOOOOOOOOR
- સિદ્ધાંત લક્ષણ ઉપર ચોખરીયા નામની ટીકા ૦ ૧૫૧ GOO0000BOBOOOOOOOOOOOOOOOO9000000OOOOOOOOOOOOOOOOOOOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOOS