Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 156
________________ दीधिति:२० ODOIDIOOOOOODIDIDOIDDOOODADDDDDDDDITIODOOOOOOOOOOOOODITOPPOr ommoOTATIODOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO O OIDIDI चन्दशेखरीया : निरुक्त पदोपादाने तु न एषा अतिव्याप्तिः संभवति । तथा हि चैत्रभेदविशिष्टैतदंडाभावप्रतियोगिता-वच्छेदकं चैत्रभेदविशिष्टतदंडत्वमेव, तदवच्छिाश्च चैत्रभेदविशिष्टैतदंड एव, न तु शुद्धदंड: । तादृशो विशिष्टदंडश्च चैत्रवृत्त्येतदंडसंयोगेन न कुत्रापि वर्तते । चैत्रवृत्येतदंडसंयोगेन तु किमपि द्रव्यं चैत्रे एव वर्तत, न त्वन्यत्र । चैत्रभेदविशिष्टैतदंडश्च चैत्रे न तादृशसंयोगेन वर्तते, चैत्रे चैत्रभेदाभावात् । तथा च चैत्रवृत्त्येतदंडसंयोगे चैत्रभेदविशिष्टतदंडप्रतियोगिकत्वसामान्याभावमादायोभयाभावो वर्तते । चैत्रानुयोगिकेषु अन्येषु संयोगेषु तु स्फुट एव तादृशदंडप्रतियोगिकत्वाभावो वर्तते । मैत्रानुयोगिकेषु एतदंडसंयोगादिषु तु हेत्वधिकरणचैत्रानुयोगिकत्वाभावो वर्तते । अन्येषु सर्वेषु संयोगेषु सुतरामुभयाभावो वर्तते । तथा च संयोगसामान्ये चैत्रभेदविशिष्ट-एतदंडप्रतियोगिकत्वसामान्य-एतदंडाधिकरणचैत्रानुयोगिकत्व सामान्योभयाभावो प्रसिद्ध्यति । एवं च साध्याभावस्यैव लक्षणघटकत्वात् नातिव्याप्तिरिति भावः । ચન્દ્રશેખરીયા ? પણ યાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્ન... પદ લેવાથી આ આપત્તિ દૂર થાય. ચૈત્રભેદવિશિષ્ટ-એતદ્દંડાભાવપ્રતિયોગિતાવચ્છેદક તાદશવિશિષ્ટદંડત્વ બને. અને તદવચ્છિન્ન તો ચૈત્રભેદવિશિષ્ટ-એતદ્દંડ જ બને. અને ચૈત્રવૃત્તિ-એતદંડસંયોગમાં ચૈત્રભેદવિશિષ્ટ-એતદ્દંડપ્રતિયોગીકત્વ તો નથી જ. કેમકે ચૈત્રભેદવિ. એતદ્દંડ જો ચૈત્રવૃત્તિ-એતદ્દંડસંયોગથી ચૈત્રમાં રહે, તો જ તે સંયોગમાં ચૈત્રભેદ વિ. એતદ્દંડપ્રતિયોગિકત્વ આવે. પણ ચૈત્રમાં ચૈત્રભેદ ન રહેવાથી ચૈત્રભેદ વિ.એતદ્દંડ પણ ન રહે. એટલે તે સંયોગમાં તાદશપ્રતિયોગીકત્વાભાવને લઈને ઉભયાભાવ મળે. બીજા બધા સંયોગસંબંધોમાં તો ઉભયાભાવ છે જ. આમ અહીં સાધ્યાભાવ જ લક્ષણઘટક બની જતા અતિવ્યાપ્તિ ન આવે. mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm mmitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm जागदीशी -यदि च 'प्रतियोगिता प्रत्याश्रयं नानैव, न त्वेके ति मतं, तदा चैत्रान्यत्वविशिष्टदण्डत्वावच्छिन्नं यच्चैत्रावृत्तिदण्डनिष्ठं प्रतियोगित्वं, तदाश्रयप्रतियोगिकत्व,हेत्वधिकरणीभूतचैत्रानुयोगिकत्वोभयाभावस्य संयोगसामान्य एव सत्त्वात् 'निरुक्त पदं विनाऽपि नातिव्याप्तिः सम्भवतीति तन्मतसाधारण्येनातिव्याप्तिरक्षणार्थमुक्तम्- एतदिति । चन्द्रशेखरीया : ननु चैत्रभेदविशिष्टदंड एव साध्यत्वेन कथं नोपात्तः ? चैत्रभेदविशिष्टैतदंड एव एतद्पदघटितः कथमुपात्तः ? इति चेत्, यदि हि चैत्रभेदविशिष्टदंडवान् एतदंडादित्यनुमानं क्रियेत, तदा तु येषां मते प्रतियोगिता प्रत्याश्रयं भिन्ना, तेषां मतेऽस्मिन्ननुमाने निरुक्तपदानुपादानेऽपि नातिव्याप्तिर्भवेत् । एवं च तेषां मते निरुक्तपदं निरर्थकमेव भवेत् । तथा हि चैत्रभेदविशिष्टदंडाभाव एवात्र साध्याभावः, तस्य प्रतियोगी चैत्रभेदविशिष्टदंड:, प्रतियोगी नाम प्रतियोगिता-आश्रयः, चैत्रभेदविशिष्टदंडाभावप्रतियोगिताश्रयस्तु चैत्रावृत्तिभूतलादिवृत्तिदंडोऽपि भवति । अतः स एव प्रतियोगित्वेन ग्रहीतुं शक्यते । तथा च साध्यतावच्छेदकसंयोगसामान्यान्तर्गते चैत्रवृत्येतदंडसंयोगेऽपि चैत्रभेदविशिष्टदंडाभावप्रतियोगिताश्रय चैत्रावृत्तिदंडप्रतियोगिकत्वाभाव एव अस्ति । तथा च संयोगसामान्ये चैत्रावृत्तिदंडप्रतियोगिकत्वएतदंडाधिकरणचैत्रानुयोगिकत्वसामान्योभयाभावस्य सत्वात् साध्याभाव एव लक्षणघटको भवतीति RoooodandavaTOOOOOOOOOOOOOOOOOOOOOOOOOD0000daOTOOOOOOOORRHOIDSCORRORI S TIBIOGOOGoddodc0000000000000000000000dddddddddOOOOOOOOOOOOOR - સિદ્ધાંત લક્ષણ ઉપર ચોખરીયા નામની ટીકા ૦ ૧૫૧ GOO0000BOBOOOOOOOOOOOOOOOO9000000OOOOOOOOOOOOOOOOOOOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOOS

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214