Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति:२१
जागदीशी - तथात्वेऽपि तेन सम्बन्धेन रूपसामानाधिकरण्याप्रसिद्ध्यैव व्याप्ति लक्षणातिव्याप्तिविरहात्, 'यद्धर्मे' त्यत्र धर्मस्य साध्यतावच्छेदकसम्बन्धावच्छिन्ना धिकरणतानिरूपकतावच्छेदकत्वेनापि विशेषणीयत्वाद्वा ।
(तेन वह्नयाकाशोभयत्वादिनाऽपि न व्यापकत्वमिति ।)
चन्द्रशेखरीया : भवतु । तथापि व्याप्तिलक्षणस्यातिव्याप्तिः न भवति । यतः साध्यतावच्छेदकसंयोगेन रूपाधिकरणस्यैवाप्रसिद्धत्वात् पृथ्वीत्वे रूपसामानाधिकरण्यरूपा व्याप्तिः न विद्यते । तथा चात्र व्याप्तिलक्षणमतिव्याप्तं न भवति । अतः संयोगेन रूपस्य पृथ्वीत्वव्यापक त्वेऽपि व्याप्तिलक्षणातिव्याप्त्यभावात् न दोषः । ननु तथापि संयोगेन रूपस्य कुत्रापि वर्तमानत्वाभावात् संयोगेन रूपस्य पृथ्वीत्वव्यापक त्वमसमञ्जसमिवाभाति इति चेत् तर्हि यधर्मावच्छिन्नात्वमित्यत्र साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वविशिष्टो यः साध्यतावच्छेदकधर्मः तदवच्छिन्नात्वघटितं लक्षणं वाच्यम् । रूपं संयोगेन यदि कुत्रापि वर्तते । तदा रूपे संयोगावच्छिन्नाधिकरणतानिरूपकता भवेत् तदा च रूपत्वं तदवच्छेदकं भवेत् । किन्तु संयोगेन तु केवलं द्रव्यमेव घटादौ वर्तते । तदा रूपे संयोगावच्छिनाधिकरणतानिरुपकता भवेत् । तदा च रुपत्वं तदवच्छेदकं भवेत् । किन्तु संयोगेन तु केवलं द्रव्यमेव घटादौ वर्तते । तथा च साध्यतावच्छेदकसंयोगावच्छिन्नस्य जलस्याधिकरणता घटे वर्तते, तन्निरूपकतायाः जलनिष्ठाया अवच्छेदकं जलत्वं भवति, न तु रूपत्वं । अतोऽत्र तादृशनिरूपकतावच्छेदकतावच्छेदक-साध्यतावच्छेदकधर्मस्यैवाप्रसिद्धत्वात् न तादृशधर्मावच्छिन्नत्वघटितलक्षणस्य समन्वयो भवति । एवञ्च न संयोगेन रूपं पृथ्वीत्वव्यापकं भवति । इत्थञ्च वह्निधूमोभयवान् वह्नरित्यादावपि नातिव्याप्तिः । साध्यतावच्छेदकसंयोगसम्बन्धेन वह्निधूमोभयं न कुत्रापि वर्तते, तदधिकरणतानिरूपकता वह्नयादौ, तदवच्छेदकं वह्नित्वं, तादृशनिरूपकतावच्छेदकं वह्निधूमोभयत्वं न भवति । अतः, तादृशनिरूपक तावच्छेदक साध्यतावच्छेदक वह्निधूमो भयत्वस्यैव अप्रसिद्धत्वात्, तादृशधर्मावच्छिन्नत्वाभावघटितं लक्षणमपि न समन्वितं भवति । तथा च नातिव्याप्तिः । अत्र वह्निधूमोभयवान् धूमादित्यत्रापि संयोगावच्छिन्नधूमाद्यधिकरणतानिरूपकतावच्छेदकस्य वह्निधूमो भयत्वस्याप्रसिद्धत्वात् तत्रापि तादृशधर्मावच्छिन्नत्वाभावघटितलक्षणसमन्वयासंभवाद् समुत्पद्यमानाऽव्याप्तिः कथंकारेण वारणीया इति चिन्त्यम् ।
ચન્દ્રશેખરીયા : ઉત્તર : ભલે, આ રીતે સંયોગથી રૂપ એ વ્યાપક બને પણ તો ય વ્યાપ્તિનું લક્ષણ તો અતિવ્યાપ્તિવાળું નહીં જ બને. કેમકે સંયોગથી રૂપના અધિકરણમાં સમવાયથી વૃત્તિતાવાળા પૃથ્વીત્વમાં તાદશ રૂપસામાનાધિકરણ્ય સ્વરૂપ વ્યાપ્તિ મળે. પરંતુ એ તો અહીં મળવાનું જ નથી. કેમકે રૂપનું સંયોગથી અધિકરણ પ્રસિદ્ધ જ નથી એટલે પૃથ્વીત્વમાં રૂપસામાનાધિકરણ્યસ્વરૂપ વ્યાપ્તિ તો નથી જ ઘટવાની. એટલે અતિવ્યાપ્તિ ન આવે.
પ્રશ્ન : આ તો વિચિત્ર વાત છે. સંયોગથી રૂપ વ્યાપક બને, એનો સ્વીકાર તો શી રીતે કરી શકાય?
limmitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm0000000000
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૮૧

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214