Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति:२१
तथा च-तदभावप्रतियोगिताया,-धर्मविधया समवायेन, सम्बन्धविधया संयोगेन चावच्छेद्यत्वाभावान्नाव्याप्तिरिति भावः ।
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
___ चन्द्रशेखरीया : ननु साध्यतावच्छेदको धर्म सम्बन्धौ सर्वत्र भवत एव, अतः साध्यतावच्छेदक सम्बन्धावच्छिन्नात्व-साध्यतावच्छेदक धर्मावच्छिन्नात्वघटितलक्षणं परित्यज्य धर्मसम्बन्धपदाघटितमेव साध्यतावच्छेदकावच्छिन्नत्वा भावघटितम् लक्षणं वक्तव्यम् । न च तथा सति समवायेन वह्नित्वावच्छिन्नवह्निसंबंधिभिन्नः एव पर्वतः । अतः समवायेन वन्यभावप्रतियोगिताऽपि सामान्यान्तर्गता भवति । तस्याञ्च साध्यतावच्छेदकवह्नि-त्वावच्छिन्नत्वसत्वात् तदभावो न विद्यते । तथा चाव्याप्तिः भवति वह्निमान् धूमादित्यत्रानुमाने इति वाच्यम्। यावन्तः साध्यतावच्छेदकाः, तदवच्छिन्नत्वाभावस्य विवक्षितत्वात् । अत्र च संयोगसम्बन्धोऽपि साध्यतावच्छेदको अस्ति । समवायेन वन्यभावप्रतियोगितायां संयोगावच्छिन्नत्वासत्वात् यावत्साध्य-तावच्छेदकावच्छिन्नत्वस्याभावो वर्तत एव । तथा च प्रतियोगितासामान्ये यावत्साध्यतावच्छेदकावच्छिन्नत्व-अभावस्य सत्वात् लक्षणसमन्वयो भवत्येव । तत्कथं सम्बन्धधर्मोपादानं कृतमिति न सम्यग् जानीमहे इति चेत् अत्रोच्यते । एवं सति 'संयोगेन समवायिमान् घटत्वादि'त्यत्र यत्र समवायेन घटत्वं तत्र सर्वत्र घटादौ संयोगेन पवनाद्यात्मकसमवायिनां सत्वात् अयं सध्धेतुः, किन्तु अत्राव्याप्तिर्भवेत् । तथाहि समवायेन संयोगिसामान्याभावो गृह्यते, तत्र प्रतियोगितावच्छेदकसमवायसम्बन्धेन संयोगिनिष्ठप्रतियोगितावच्छेदक-संयोगित्वावच्छिन्नसंयोगी कपालादौ वर्तते, न तु घटे । घटस्यान्त्यावयवित्वात् तस्मिन् किमपि संयोगिद्रव्यं न समवायेन वर्तते । किन्तु कपालादौ एव घटादिस्वरुपसंयोगिद्रव्यमेव समवायेन वर्तते । तथा च समवायेन संयोगिसंबंधि कपालादि, तद्भिन्नः घटः हेत्वधिकरणम्, तत्र च समवायेन संयोग्यभावो वर्तते । तत्प्रतियोगिता च समवायसम्बन्धावच्छिन्ना संयोगधर्मावच्छिन्ना च अस्ति । साध्यतावच्छेदको अपि समवायसंयोगौ एव । तथा चास्यां प्रतियोगितायां यावत् साध्यतावच्छेदकावच्छिन्नत्वसत्वात् प्रतियोगितासामान्ये न उभयाभावो वर्तते । एवञ्चाव्याप्तिर्भवेत् । सम्बन्धधर्मपदोपादाने तु नायं दोषः, यतः संयोगिनिष्ठा प्रतियोगिता समवायसम्बन्ध-अवच्छिन्ना यद्यपि अस्ति, तथापि साध्यतावच्छेदकसमवायधर्मावच्छिन्ना नास्ति । समवायोऽत्र साध्यतावच्छेदकधर्मः, न तु सम्बन्धः इति ध्येयम् । एवं इयं प्रतियोगिता संयोगधर्मावच्छिन्ना यद्यप्यस्ति, तथापि साध्यतावच्छेदकसंयोगसम्बन्धावच्छिन्ना नास्ति । संयोगोऽत्र साध्यतावच्छेदकसम्बन्धः न तु धर्मः इत्यपि ध्येयम् । एवञ्च तस्यामपि सुतरामुभयाभावस्य सत्वात्, प्रतियोगितासामान्ये निरुक्तोभयाभावसत्वात् नाव्याप्तिः भवति । अत्र यदि प्रतियोगितासामान्ये साध्यतावच्छेदकसम्बन्धावच्छिन्नात्वमात्राभावो विवक्ष्यते । तदा त 'समवायेन समवायिमान घटत्वादित्यत्राव्याप्तिः भवेत् । यत्र समवायेन घटत्वं तत्र समवायेन गुणकर्मजात्यादिरूपं समवायि साध्यं वर्तत एव । अतोऽयं सद्धेतुः किन्तु तथापि साध्यतावच्छेदकसमवायेन घटीयप्रतियोगितावच्छेदकघटत्वावच्छिन्नघटसंबंधि कपालं, तद्भिन्नश्च घटो भवति । अतो घटनिष्ठा प्रतियोगिता गृह्यते, तस्याञ्च साध्यतावच्छेदक समवायावच्छिन्नात्वं वर्तते, इत्थञ्च प्रतियोगितासामान्ये
ammilimmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૦૦
ToddddddddDDODadasanddodadaaaaaaaaaaaaaaaaaaaaadTOOOOOOOOOOOOOOOOOOOOOOOOOOOGaduddadaTOOOOOOOOOOOOOOOODaanadaaaaaaaaaaaaaaaaadamoddudaasB

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214