Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 182
________________ दीधितिः२१ A00000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 जागदीशी - 'घटवृत्तित्वविशिष्टद व्यत्ववान् घटत्वा' दित्यादावव्याप्त:, तादृशद्रव्यत्वभेदमादाय कथञ्चित्तत्र लक्षणसमन्वयेऽपि, –'दधित्वविशिष्टप्रमेयवान्स्थूलदधित्वा' दित्यत्राव्याप्तिः, केनापि सम्बन्धेन हेतुमतः साध्यतावच्छेदकावच्छिन्नानधिकरणत्वासम्भवात्, 00000000mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm 0000000000000000000000000000000000000000000000000 चन्द्रशेखरीया : न तथा सति घटवृत्तित्वविशिष्टद्रव्यत्ववान् घटत्वादित्यत्र अव्याप्तिप्रसंगात् । तथाहि यत्र घटत्वं तत्र घटवृत्तित्वविशिष्टद्रव्यत्वं वर्तते एव इति अयं सद्धेतुः, भवदुक्तन्यायेन तु घटवृत्तित्वविशिष्टद्रव्यत्वाभाव एव लक्षणघटकत्वेन ग्राह्यः स च न शक्यते ग्रहीतुं । यतो यदि समवायेन निरुक्तद्रव्यत्वस्य अभावो गृह्यते, तदा प्रतियोगितावच्छेदकसम्बन्धः समवायः, तेन सम्बन्धेन साध्यतावच्छेदकावच्छिन्नस्य घटवृत्तित्वविशिष्टद्रव्यत्वस्याधिकरणमेव घटत्वाधिकरणं घटः इति न तेन सम्बन्धेन तदभावो ग्रहीतुं शक्यः । यदि पटानुयोगिकसमवायेन घटवृत्तित्वविशिष्टद्रव्यत्वाभावो गृह्यते, तदा तु प्रतियोगितावच्छेदकः पटानुयोगिकसमवायः, तेन सम्बन्धेन घटवृत्तित्वविशिष्टद्रव्यत्वस्याधिकरणमेवाप्रसिद्धम् । अतः तेन सम्बन्धेन तदनधिकरणं हेत्वधिकरणमेव घटः इति न सोऽपि गृह्यते । इत्थञ्च केनापि प्रकारेण लक्षणसमन्वयासंभवात् अव्याप्तिर्भवेत् । न च तादात्म्येन घटवृत्तित्वविशिष्टद्रव्यत्वाभावो गृह्यताम्, तथा च प्रतियोगितावच्छेदकतादात्म्येन साध्यतावच्छेदकावच्छिनघटवृत्तित्वविशिष्टद्रव्यत्वाधिकरणं तादृशद्रव्यत्वम् एव, तदनधिकरणं घटः, तद्वृत्तिनः तादात्म्येन तादृशविशिष्टद्र व्यत्वाभावस्य प्रतियोगितायां कालिकावच्छिन्नत्वाभावोऽस्ति, अतो नाव्याप्तिः भवतीति वाच्यम् अनया रीत्या लक्षणसमन्वयसंभवेऽपि दधित्वविशिष्टप्रमेयवान् स्थूलदधित्वात् इत्यत्र तादात्म्येन साध्यतायामव्याप्त्यापत्तिः दुर्वारा भवति । अस्यानुमानस्य विस्तरतो निरूपणमत्रैव ग्रन्थेऽष्टादशकारिकायां प्रतिपादितम् । अतो न पुनः विस्तरावश्यकता। तथापि स्थानाशून्यार्थं मुग्धजनविबोधनार्थञ्च किञ्चिदुच्यते । अत्र यत्र समवायेन दधित्वं, समवायेनैव चान्यत् किमपि प्रमेयं वर्तते । तत्र तत्प्रमेयं समवायघटितसामानाधिकरण्येन दधित्वविशिष्टप्रमेयं भवति । तदेव तादात्म्येन साध्यमिति तु फलितोऽर्थः । यथा द्वयणुके समवायेन वर्तमानं त्र्यणुकदधि निरुक्तसम्बन्धेन (द्वयणुकदधिवृत्ति) दधित्वविशिष्टं प्रमेयं भवति । तच्च तादात्म्येन स्थूलदधित्ववति त्र्युणकदनि वर्तते । एवं चतुरणुकदध्यादिष्वपि तादात्म्येन तादृशविशिष्टं चतुरणकदध्यादिस्वरूपं प्रमेयं वर्तमानं अस्ति । अतो यत्र स्थूलदधित्वं तत्र सर्वत्र दधित्वविशिष्टप्रमेयस्य सत्वात् अयं सद्धेतुः । किन्तु भवदुक्तरीत्याऽत्र लक्षणसमन्वयो दुःशकः । तथा हि-यदि समवायेन दधित्वविशिष्टप्रमेयाभावो गृह्यते, तदा प्रतियोगितावच्छेदकः समवायः, तेन सम्बन्धेन साध्यतावच्छेदकावच्छिन्नस्य दधित्वविशिष्टप्रमेयस्य चतुरणुकपञ्चाणुकादिस्वरूपस्याधिकरणमेव त्र्यणुकचतुरणुकदध्यात्मकं हेत्वधिकरणम् इति न स अभावो गृह्यते । यदि तादात्म्येन तदभावो गृह्यते, तदा तादात्म्येनापि दधित्वविशिष्टप्रमेयस्य त्र्यणुकद्धयादिरूपस्याधिकरणमेव त्र्यणुकचतुरणुकादिदधिस्वरूपं हेत्वधिकरणम् । तथा च लक्षणसमन्वयासंभवात् अव्याप्तिः । ચન્દ્રશેખરીયા : ઉત્તર ઃ ઘટવૃત્તિત્વવિશિષ્ટદ્રવ્યત્વવાનું ઘટવાત આ સ્થાને અવ્યાપ્તિ આવે. અહીં ઘટવૃત્તિત્વવિશિષ્ટદ્રવ્યત્વ એ ઘટાનુયોગિક-સમવાયથી જ રહે છે. એટલે એનો જો એ સંબંધથી અભાવ લો, 0 0 mm0000000 0000000 સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૦૦ GOODOOOOOOMOOOOOOOOOOOOOOOOOOOD000000000000OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODBODODOORABODOTOOB 6000

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214