Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति:२०
dom000000mmmmmm
चन्द्रशेखरीया : अत्रान्तरे जगदीशः स्वयं प्रकारान्तरेण लघुभूतं व्याप्तिलक्षणं प्रदर्श्य दीधितिलक्षणे गौरवदोषं दर्शयति अत्र ब्रूमः इत्यादिना । जगदीशस्यायमशयःसाध्यतावच्छे दक सम्बन्धावच्छिन्ना प्र कृ तसाध्याधिक रणता-निरूपित स्वरूप सम्बन्धे न यदभावप्रतियोगितावच्छेदकावच्छिन्नाधिकरणतासामान्य-अभाववान् हेतुमान्, तदभाव-प्रतियोगितानवच्छेदकं साध्यतावच्छेदकं इत्येव लक्षणं वक्तुं युक्तं । वह्निमान् धूमादित्यत्र साध्यतावच्छेदकसम्बन्धः संयोगः, तदवच्छिन्नः प्रकृतसाध्यः वह्निः । तस्याधिकरणता महानसे पर्वते चत्वरादौ च स्वरूपसम्बन्धेन वर्तते । अतः स स्वरूपसम्बन्धः तादृशाधिकरणतानिरूपितो भवति । इतश्च यदि वह्नयभावो गृह्येत, तदा तत्प्रतियोगितावच्छेदकवह्नित्वावच्छिन्नस्य पर्वतीयवह्नः निरूक्तस्वरूपसम्बन्धेनाधिकरणतावान् एव हेतुमान् पर्वतः, न तु तादृशाधिकरणतासामान्याभाववान् । अतो वह्नयभावो न लक्षणघटकः, किन्तु घटाभावः, तत्प्रति योगितावच्छेदकघटत्वावच्छिन्नघटाधिकरणता निरुक्तस्वरूपसम्बन्धेन पर्वते नास्ति । अतः पर्वत: तादृशसम्बन्धेन तादृशाधिकरणतासामान्याभाववान् भवतीति घटाभावप्रतियोगितामादाय लक्षणसमन्वयः।।
यन्द्रशेमरीया : अत्र ब्रूमः । साध्यताव संपावछिन्नप्रकृतसाध्या४ि२९ तानि३पितस्१३५सांथी પદભાવપ્રતિયોગિતાવચ્છેદકાવચ્છિન્નાધિકરણતાસામાવાભાવવાનું હતુભાનું બને. તદભાવપ્રતિયોગિતાનવચ્છેદક સાધ્યતાવચ્છેદક હોવો જોઈએ. આવું લક્ષણ બનાવવાથી જ બધું ઘટી જાય છે. અને તેથી સા.અવ. સંબંધોમાં અમુકમાં તાદેશપ્રતિયોગીકત્વના અભાવ દ્વારા, અમુકમાં તાદેશાનુયોગિકત્વના અભાવ દ્વારા ઉભયાભાવ મેળવવા कोरे ३५ नि३५५॥ (3शः प्रसिद्धि) नि२॥ ४ जना य छे.' मा सक्ष। ॐवी रीत. घटे छ ?' ते. मे.
ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms
जागदीशी -'कालो घटवान् महाकालत्वा' दित्यादौ, -कालिकसम्बन्धावच्छिन्नघटाधिकरणतानिरूपितस्वरूपसम्बन्धेन-पटत्वावच्छिन्नाधिकरणत्वसामान्याभावस्यैव हेतुमति सत्त्वेन-पटत्वावच्छिन्नाभावस्यैव निरुक्तप्रतियोगिव्यधिकरणस्य सुलभत्वादिति ध्येयम्
mmmmmmmmmmmmmmmmmm000000000000000000mmium
चन्द शेखरीया : कालिके न घटवान् महाकालत्वादित्यत्र तु साध्यतावच्छेदककालिकसम्बन्धावच्छिन्नस्य प्रकृतिसाध्यस्य घटस्याधिकरणता महाकाले पर्वते पटादौ च वर्तते, सर्वत्र कालिके न घटस्य वर्तमानत्वात् । तत्र यदि घटाभावो गृह्ये त, तदा तत्प्रतियोगितावच्छेदकघटत्वावच्छिन्नघटाधिकरणता तु निरुक्तस्वरूपसम्बन्धेन महाकाले वर्तते । अतः तादृशसम्बन्धेन तादृशाधिकरणतासामान्याभाववान् महाकालो न भवति । तथा च न घटाभावो ग्रहीतुं शक्यते, किन्तु पटाभावः। तत्प्रतियोगितावच्छेदकपटत्वावच्छिन्नपटाधिकरणता महाकाले कालिकावच्छिन्नपटाधिकरणतानिरूपितस्वरूपसम्बन्धेनैव वर्तते । कालिकावच्छिन्नघटाधिकरणतानिरूपितस्वरूपसम्बन्धेन तु पटाधिकरणतायाः अभाव एव महाकाले वर्तते । तथा च तादृशसम्बन्धेन तादृशाधिकरणतासामान्याभाववान् महाकालो भवतीति पटाभावप्रतियोगितामादाय लक्षणसमन्वयः । एवं विषयितासम्बन्धेन घटवान्
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૬૪

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214