________________
दीधिति:२०
dom000000mmmmmm
चन्द्रशेखरीया : अत्रान्तरे जगदीशः स्वयं प्रकारान्तरेण लघुभूतं व्याप्तिलक्षणं प्रदर्श्य दीधितिलक्षणे गौरवदोषं दर्शयति अत्र ब्रूमः इत्यादिना । जगदीशस्यायमशयःसाध्यतावच्छे दक सम्बन्धावच्छिन्ना प्र कृ तसाध्याधिक रणता-निरूपित स्वरूप सम्बन्धे न यदभावप्रतियोगितावच्छेदकावच्छिन्नाधिकरणतासामान्य-अभाववान् हेतुमान्, तदभाव-प्रतियोगितानवच्छेदकं साध्यतावच्छेदकं इत्येव लक्षणं वक्तुं युक्तं । वह्निमान् धूमादित्यत्र साध्यतावच्छेदकसम्बन्धः संयोगः, तदवच्छिन्नः प्रकृतसाध्यः वह्निः । तस्याधिकरणता महानसे पर्वते चत्वरादौ च स्वरूपसम्बन्धेन वर्तते । अतः स स्वरूपसम्बन्धः तादृशाधिकरणतानिरूपितो भवति । इतश्च यदि वह्नयभावो गृह्येत, तदा तत्प्रतियोगितावच्छेदकवह्नित्वावच्छिन्नस्य पर्वतीयवह्नः निरूक्तस्वरूपसम्बन्धेनाधिकरणतावान् एव हेतुमान् पर्वतः, न तु तादृशाधिकरणतासामान्याभाववान् । अतो वह्नयभावो न लक्षणघटकः, किन्तु घटाभावः, तत्प्रति योगितावच्छेदकघटत्वावच्छिन्नघटाधिकरणता निरुक्तस्वरूपसम्बन्धेन पर्वते नास्ति । अतः पर्वत: तादृशसम्बन्धेन तादृशाधिकरणतासामान्याभाववान् भवतीति घटाभावप्रतियोगितामादाय लक्षणसमन्वयः।।
यन्द्रशेमरीया : अत्र ब्रूमः । साध्यताव संपावछिन्नप्रकृतसाध्या४ि२९ तानि३पितस्१३५सांथी પદભાવપ્રતિયોગિતાવચ્છેદકાવચ્છિન્નાધિકરણતાસામાવાભાવવાનું હતુભાનું બને. તદભાવપ્રતિયોગિતાનવચ્છેદક સાધ્યતાવચ્છેદક હોવો જોઈએ. આવું લક્ષણ બનાવવાથી જ બધું ઘટી જાય છે. અને તેથી સા.અવ. સંબંધોમાં અમુકમાં તાદેશપ્રતિયોગીકત્વના અભાવ દ્વારા, અમુકમાં તાદેશાનુયોગિકત્વના અભાવ દ્વારા ઉભયાભાવ મેળવવા कोरे ३५ नि३५५॥ (3शः प्रसिद्धि) नि२॥ ४ जना य छे.' मा सक्ष। ॐवी रीत. घटे छ ?' ते. मे.
ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms
जागदीशी -'कालो घटवान् महाकालत्वा' दित्यादौ, -कालिकसम्बन्धावच्छिन्नघटाधिकरणतानिरूपितस्वरूपसम्बन्धेन-पटत्वावच्छिन्नाधिकरणत्वसामान्याभावस्यैव हेतुमति सत्त्वेन-पटत्वावच्छिन्नाभावस्यैव निरुक्तप्रतियोगिव्यधिकरणस्य सुलभत्वादिति ध्येयम्
mmmmmmmmmmmmmmmmmm000000000000000000mmium
चन्द शेखरीया : कालिके न घटवान् महाकालत्वादित्यत्र तु साध्यतावच्छेदककालिकसम्बन्धावच्छिन्नस्य प्रकृतिसाध्यस्य घटस्याधिकरणता महाकाले पर्वते पटादौ च वर्तते, सर्वत्र कालिके न घटस्य वर्तमानत्वात् । तत्र यदि घटाभावो गृह्ये त, तदा तत्प्रतियोगितावच्छेदकघटत्वावच्छिन्नघटाधिकरणता तु निरुक्तस्वरूपसम्बन्धेन महाकाले वर्तते । अतः तादृशसम्बन्धेन तादृशाधिकरणतासामान्याभाववान् महाकालो न भवति । तथा च न घटाभावो ग्रहीतुं शक्यते, किन्तु पटाभावः। तत्प्रतियोगितावच्छेदकपटत्वावच्छिन्नपटाधिकरणता महाकाले कालिकावच्छिन्नपटाधिकरणतानिरूपितस्वरूपसम्बन्धेनैव वर्तते । कालिकावच्छिन्नघटाधिकरणतानिरूपितस्वरूपसम्बन्धेन तु पटाधिकरणतायाः अभाव एव महाकाले वर्तते । तथा च तादृशसम्बन्धेन तादृशाधिकरणतासामान्याभाववान् महाकालो भवतीति पटाभावप्रतियोगितामादाय लक्षणसमन्वयः । एवं विषयितासम्बन्धेन घटवान्
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૬૪