Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 154
________________ दीधिति:२० जागदीशी -'यत्किञ्चि'दित्यस्य फलमाह, - धूमसंयोग इति । अन्यथा वह्नयधिकरणमहानसानुयोगिकत्व-धूमप्रतियोगिकत्वोभयस्यैव धूमवान् वह्ने रित्यादावतिप्रसङ्गः स्यादिति भावः । षष्ठयन्तद्वयं, -'विरहा 'दित्यन्वयि । dung चन्द्रशेखरीया : लक्षणे हेत्वधिकरणीभूतयत्किचित्व्यक्त्यनुयोगिकत्वं प्रविष्टम् । तत्र यदि यत्किचित्पदं । नोपादीयेत, तदा हेत्वधिकरणीभूतसर्वव्यक्त्यनुयोगिकत्वाभावो विवक्षितो भवेत् । तथा च 'धूमवान् वह्नरि'त्यादौ महानसीयसंयोगे संयोगसामान्यान्तर्गते धूमप्रतियोगिकत्वस्य महानसानुयोगिकत्वस्य च सत्वात् महानसीयसंयोगे सर्वहेत्वधिकरणानुयोगिकत्वसामान्याभावो न वर्तते । तथा च महानसीयसंयोगे तादृशोभयाभावासत्वात् न धूमाभावो लक्षणघटकोऽपि तु घटाद्यभावः, घटप्रतियोगिकेषु संयोगेषु पर्वतचत्वरायोगोलकादि सर्वाधिकरणानुयोगिकत्वसामान्याभावस्य सत्वात्, पर्वतादि-अनुयोगिकसंयोगेषु च घटाभावप्रतियोगिता वच्छेदकघटत्वावच्छिन्नघटप्रतियोगिकत्वसामान्याभावस्य सत्वात्, तदितरसंयोगेषु चोभयाभावस्य सत्वात् सर्वेषु संयोगेषु तादृशोभयाभावो वर्तते । तथा च घटाभावमादायातिव्याप्तिर्भवेत् । तद्वारणाय यत्किचित्पदमुपात्तम् । तथा च महानसीयधूमसंयोगेऽपि हेत्वधिकरणीभूतायोगोलकानुयोगिकत्वसामान्याभावस्य सत्वात् उभयाभावो वर्तते एव । यत्किचित्पदेन केवलस्यायोगोलकस्य शक्यग्रहणकत्वात् । अयोगोलकानुयोगिकसंयोगेषु च धूमाभावप्रतियोगिधूमप्रतियोगिकत्वसामान्याभावस्य सत्वात् तेष्वपि उभयाभावो वर्तते । धूमप्रतियोगिक-संयोगेभ्यः अयोगोलकानुयोगिकसंयोगेभ्यश्च भिन्ना ये संयोगा तेषु तु उभयाभावस्य सुतरां सत्वात् सर्वत्र संयोगसामान्ये उभयाभावो मीलितः । तथा च साध्याभावस्यैव लक्षणघटकत्वान्नातिव्याप्तिः । यन्द्रशेपरीया : (१) हातमा ४ यिियत् त्वपि:२९.....भ. २८। यिियत पहनुण बतावे छे. જો એ પદ ન લખો તો હેવધિકરણસામાન્યાનુયોગિકત્વસામાન્યાભાવ લેવો પડે અને તો પછી ધૂમવાનું વડમાં ધૂમસંયોગમાં ધૂમપ્રતિયોગિકત્વ+ધૂમાધિકરણ-પર્વતાઘનુયોગિકત્વ બે ય છે. એટલે ધૂમસંયોગમાં તમામહત્વથિકરણાનુયોગિકત્વનો અભાવ મળવાનો જ નથી. અને તેથી ધૂમાભાવ લક્ષણ ઘટક ન બનતા અતિવ્યાપ્તિ આવે. યત્કિંચિત્ તરીકે તો માત્ર અયોગોલક લઈએ એટલે ધૂમસંયોગમાં અયોગોલકાનુયોગિકત્વસામાન્યનો અભાવ મળી જતા સંયોગસામાન્યમાં ઉભયાભાવ મળી જાય. પરિણામે અતિવ્યાપ્તિ ન આવે. ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm जागदीशी - 'निरुक्त पदस्य छद्मतः फलमाह, - चैत्रान्यत्वेति । 'निरुक्त पदानुक्तौ 'चैत्रान्यत्वविशिष्टतद्दण्डवानेतद्दण्डा' दित्यत्र चैत्रवृत्त्येतद्दण्डसंयोग एव,-चैत्रान्यत्वविशिष्टै तद्दण्डाभावप्रतियोगिप्रतियोगिकत्वहेत्वधिकरणी-भूत-चैत्रानुयोगिकत्वोभयाभावविरहा - त्तादृशदण्डाभावस्य लक्षणाघटकतयाऽतिव्याप्तिः स्यात्-, સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪૯ 1010000000

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214