Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 146
________________ दीधिति:१९ जागदीशी - यदि च साध्यतावच्छेदकसम्बन्धस्य संसर्गतानियामको यः सम्बन्धस्तेन । सम्बन्धेन हेत्वधिकरणवृत्तित्वम् (एव) तदनुयोगिकत्वं, mmonium चन्द्रशेखरीया : यदि चातिव्याप्तिविनिवारणाय साध्यतावच्छेदकसम्बन्धस्य संसर्गतानियामको यः । सम्बन्धः साध्यतावच्छेदकसम्बन्धनिष्ठसम्बन्धताया अवच्छेदको यः सम्बन्धः, तेन सम्बन्धेन हेत्वधिकरणवृत्तित्वम् तदनुयोगिकत्वं । तथा च धूमसाध्यकेऽत्रस्थले साध्यतावच्छेदकधूमसंयोगसम्बन्धः समवायेनैव धूमे वर्तमानो गृह्यते । तथा च साध्यतावच्छेदकसंयोगनिष्ठसम्बन्धताया अवच्छेदकः समवायः, तेन सम्बन्धेन धूमसंयोगस्य अयोगोलकवृत्तित्वेनैवायोगोलकानुयोगिकत्वं गण्यते । धूमसंयोगस्तु न समवायेन अयोगोलकवृत्तिरपि तु कालिकादिना । अतः धूमसंयोगे समवायेनायोगोलकवृत्तित्वात्मकस्य हेत्वधिकरणायोगोलकानुयोगिकत्वस्याभावो वर्तत एव । तथा च धूमाभावो लक्षणघटको भवतीति नातिव्याप्तिः इति विभाव्यते । ચન્દ્રશેખરીયા : ઉત્તરપક્ષ : સાધ્યતાવચ્છેદકસંબંધતાનો અવચ્છેદક જે સંબંધ=(સાધ્યતાવચ્છેદકસંબંધને રહેવાનો સંબંધ) હોય તે સંબંધથી હત્યધિકરણવૃત્તિત્વ એ જ હત્યધિકરણ-અનુયોગિકત્વ ગણવું. અહીં, ધૂમસંયોગમાં સાધ્યતા વચ્છેદકસંબંધતા છે. આ સંયોગ પોતે સમવાયથી રહેનારો લીધો છે. એટલે સાધ્યતાવચ્છેદક સંબંધતાનો અવચ્છેદકસંબંધ સમવાય બને. એટલે આ ધૂમસંયોગ સમવાયથી જેમાં રહે તદનુયોગિકત્વ એમાં આવે. ધૂમસંયોગ સમવાયથી પર્વતાદિમાં ભલે રહે, પણ અયોગોલકમાં રહેતો નથી. એટલે ધૂમસંયોગમાં સમવાયથી અયોગોલક-વૃત્તિત્વ અયોગોલકાનુયોગિકત્વ નથી. આમ ધૂમસંયોગમાં ધૂમપ્રતિયોગીકત્વ હોવા છતાં ધૂમપ્રતિયોગીકત્વ અયોગોલકાનુયોગિકત્વ ઉભય-અભાવ મળી ગયો. એટલે સાધ્યાભાવ જ લક્ષણઘટક બની જતા અતિવ્યાપ્તિ ન આવે 000000000000000000000000000000000000000000000000000000000000000000000 जागदीशी -तदा संयोगेन द्रव्यस्य साध्यतायां द्रव्य-जात्यन्यतरत्वादावतिव्याप्तिः, जाती है समवायेन वृत्तेरप्रसिद्धेः। चन्द्रशेखरीया : तदा तु संयोगेन द्रव्यवान् द्रव्यजात्यन्यतरत्वादित्यत्रातिव्याप्तिः प्रसज्येत । अत्र हेतुः द्रव्ये जातौ च वर्तते, तत्र जातौ संयोगेन द्रव्यात्मकं साध्यं नास्ति, अतोऽयं व्यभिचारी हेतुः । किन्तु तथापि अत्र न साध्याभावो लक्षणघटको भवति । तथाहि अत्र साध्यतावच्छेदकसम्बन्धनिष्ठसम्बन्धतावच्छेदकः समवायः, समवायेनैव संयोगयुक्तस्य द्रव्यस्य साधनात् । तथा च संयोगसामान्ये द्रव्याभावप्रतियोगिद्रव्य प्रतियोगिकत्वाभावो नास्ति, संयोगेषु द्रव्यप्रतियोगिकत्वसत्वात् । हेत्वधिकरणं च यदि जाति: गृह्येत, तदा तत्र समवायेन कस्याप्यवर्तमानत्वात् संयोगेऽपि समवायेन जातिवृत्तित्वात्मकस्य जात्यनुयोगिकत्वस्याभावो न विवक्षितुं शक्यते । यदि च हेत्वधिकरणं द्रव्यं गृह्येत, तदा संयोगे द्रव्यानुयोगिकत्वस्य सत्वात् संयोगे 0 000000000000000000000000000000 10.000000 સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪૧ dodoo.1. A

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214