________________
दीधितिः१९
વચ્છેદકદ્રવ્યવાવચ્છિન્ન એવી આધેયતા તો દ્રવ્યોમાં છે જ. અને સંયોગાવચ્છિન્નાધિકરણતા એ દ્રવ્યત્વાવચ્છિન્નાધેયતાથી નિરૂપિત પણ છે. એટલે સંયોગાવચ્છિત્રાધિકરણતામાં દ્રવ્યત્વાવચ્છિન્નાધેયતા નિરૂપિતત્વ તો પડેલું જ છે. હવે હત્યધિકરણ તરીકે જાતિ લઈએ તો જાતિમાં તો સ્વરૂપસંબંધથી જાતિત્વધર્મનિરૂપિતાધિકરણતા છે જ. એટલે કે જાતિમાં સ્વરૂપસંબંધથી કોઈક રહે તો છે જ. અને તેથી જ સંયોગાવચ્છિન્નદ્રવ્યાધિકરણતા એ સ્વરૂપથી જાતિમાં નથી રહેતી એમ પણ બોલી શકાય. અર્થાત્ દ્રવ્યાધિકરણતામાં સ્વરૂપેણ જાતિવૃત્તિત્વાભાવ મળી ગયો અને તેથી ઉભયાભાવ જ મળી જતા સાધ્યાભાવ લક્ષણઘટક બની ગયો અને તેથી અવ્યાપ્તિ ન આવે.
जागदीशी - 'अत एवे'त्यादिवक्ष्यमाणग्रन्थासङ्गतिप्रसङ्गात्; समवायस्यैकत्वेऽपि तदवच्छिन्नाधिकरणतायां निस्तोभयाभावसत्त्वेन 'द्रव्यं जाते' रित्यादावतिव्याप्त्यभावादिति चेन्न,
Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
चन्द्रशेखरीया : यतो न एतनिरूपणं साम्प्रतं युक्तम् । दीधित्यां विंशतितमकारिकायां वक्ष्यमाणेन 'अत एव' इत्यादिना ग्रन्थेन सह विरोधप्रसङ्गात् । तथा हि एतदुत्तरानन्तरमेव दीधित्यां नूतनः परिष्कारः करिष्यते । पश्चात् दीधित्यामेव 'अत एव' इत्यादिना वक्ष्यते यत् – 'यदि प्राचीनं लक्षणमेव स्वीक्रियते, तदा तु द्रव्यं जातेरित्यादौ अतिव्याप्तिर्भवेत् तस्मात् प्राचीनं लक्षणं परित्यज्य इदं नूतनं लक्षणमावश्यकमिति–अनेन ग्रन्थेनैतद्ज्ञायते, यत् वार्तमानिकं लक्षणं द्रव्यं जातेः इत्यादौ अतिव्याप्तं भवदेव ग्रन्थकारेण प्रतिपादितं । यदि च भवत्प्रतिपादिता विवक्षा स्वीक्रियते, तदा तु तत्रातिव्याप्तिरेव न भवेत् । तथा हि द्रव्यं जातेरित्यत्र साध्यतावच्छेदक:-समवायः एक एव । अतो य एव समवायः द्रव्येषु वर्तते, स एव समवायः गुणेषु वर्तते । तथा च समवायः द्रव्येषु द्रव्यत्वप्रतियोगिकः जात्यधिकरणगुणादिषु च गुणानुयोगिको भवति । एवं च समवाये द्रव्यत्वाभाव प्रतियोगिद्रव्यत्वप्रतियोगिकत्वहेत्वधिकरणगुणानुयोगिकत्वोभयसत्वात् न द्रव्यत्वाभावो लक्षणघटकः, अतोऽतिव्याप्तिः प्राचीनलक्षणस्य भवति । किन्तु अधुना भवत्कृतविवक्षानुसारेण तु न भवति । साध्यतावच्छेदकसमवायसम्बन्धेनावच्छिन्न-स्याधिकरणता द्रव्यगुणकर्मादिषु वर्तते । तत्र कर्मगुणनिष्ठासु अधिकरणतासु द्रव्यत्वत्वावच्छिन्नद्रव्यत्वनिष्ठाधेयतानिरूपितत्वाभावमादायोभयाभावो वर्तते । द्रव्यनिष्ठासु च समवायावच्छिन्नाधिकरणतासु द्रव्यत्वत्वावच्छिन्नद्रव्यत्वनिष्ठाधेयतानिरूपितत्वसत्वेऽपि हेत्वधिकरणीभूतगुणवृत्तित्वाभावमादाय निरुक्तो भयाभावो वर्तत एव । तथा चात्र साध्यतावच्छेदकसमवायावच्छिन्नअधिकरणतासामान्ये द्रव्यत्वनिष्ठप्रतियोगितामादायोभयाभावः प्रसिद्धः, एवं च सा प्रतियोगिता लक्षणघटका, तदवच्छेदकमेव द्रव्यत्वत्वम् साध्यतावच्छेदकमिति नातिव्याप्तिर्भवेत् । तथा चात्रैवानुमानेऽस्य प्राचीनलक्षणस्यातिव्याप्तिप्रतिपादनार्थो विंशतितमकारिकोक्तो ग्रन्थोऽसङ्गतो भवेत् इति चेत्
यन्द्रशेपरीया : प्रश्न : d मा विवक्षा शो, तो माण २०भी २िमा "मत व.... ॥२॥ ४ "द्रव्यं જાતે” એ સ્થાને અતિવ્યાપ્તિની નિરૂપણ કરી છે. તે અસંગત બની જશે. આશય એ કે દીધિતિકારે હમણાં
ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪૩