Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 148
________________ दीधितिः१९ વચ્છેદકદ્રવ્યવાવચ્છિન્ન એવી આધેયતા તો દ્રવ્યોમાં છે જ. અને સંયોગાવચ્છિન્નાધિકરણતા એ દ્રવ્યત્વાવચ્છિન્નાધેયતાથી નિરૂપિત પણ છે. એટલે સંયોગાવચ્છિત્રાધિકરણતામાં દ્રવ્યત્વાવચ્છિન્નાધેયતા નિરૂપિતત્વ તો પડેલું જ છે. હવે હત્યધિકરણ તરીકે જાતિ લઈએ તો જાતિમાં તો સ્વરૂપસંબંધથી જાતિત્વધર્મનિરૂપિતાધિકરણતા છે જ. એટલે કે જાતિમાં સ્વરૂપસંબંધથી કોઈક રહે તો છે જ. અને તેથી જ સંયોગાવચ્છિન્નદ્રવ્યાધિકરણતા એ સ્વરૂપથી જાતિમાં નથી રહેતી એમ પણ બોલી શકાય. અર્થાત્ દ્રવ્યાધિકરણતામાં સ્વરૂપેણ જાતિવૃત્તિત્વાભાવ મળી ગયો અને તેથી ઉભયાભાવ જ મળી જતા સાધ્યાભાવ લક્ષણઘટક બની ગયો અને તેથી અવ્યાપ્તિ ન આવે. जागदीशी - 'अत एवे'त्यादिवक्ष्यमाणग्रन्थासङ्गतिप्रसङ्गात्; समवायस्यैकत्वेऽपि तदवच्छिन्नाधिकरणतायां निस्तोभयाभावसत्त्वेन 'द्रव्यं जाते' रित्यादावतिव्याप्त्यभावादिति चेन्न, Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm चन्द्रशेखरीया : यतो न एतनिरूपणं साम्प्रतं युक्तम् । दीधित्यां विंशतितमकारिकायां वक्ष्यमाणेन 'अत एव' इत्यादिना ग्रन्थेन सह विरोधप्रसङ्गात् । तथा हि एतदुत्तरानन्तरमेव दीधित्यां नूतनः परिष्कारः करिष्यते । पश्चात् दीधित्यामेव 'अत एव' इत्यादिना वक्ष्यते यत् – 'यदि प्राचीनं लक्षणमेव स्वीक्रियते, तदा तु द्रव्यं जातेरित्यादौ अतिव्याप्तिर्भवेत् तस्मात् प्राचीनं लक्षणं परित्यज्य इदं नूतनं लक्षणमावश्यकमिति–अनेन ग्रन्थेनैतद्ज्ञायते, यत् वार्तमानिकं लक्षणं द्रव्यं जातेः इत्यादौ अतिव्याप्तं भवदेव ग्रन्थकारेण प्रतिपादितं । यदि च भवत्प्रतिपादिता विवक्षा स्वीक्रियते, तदा तु तत्रातिव्याप्तिरेव न भवेत् । तथा हि द्रव्यं जातेरित्यत्र साध्यतावच्छेदक:-समवायः एक एव । अतो य एव समवायः द्रव्येषु वर्तते, स एव समवायः गुणेषु वर्तते । तथा च समवायः द्रव्येषु द्रव्यत्वप्रतियोगिकः जात्यधिकरणगुणादिषु च गुणानुयोगिको भवति । एवं च समवाये द्रव्यत्वाभाव प्रतियोगिद्रव्यत्वप्रतियोगिकत्वहेत्वधिकरणगुणानुयोगिकत्वोभयसत्वात् न द्रव्यत्वाभावो लक्षणघटकः, अतोऽतिव्याप्तिः प्राचीनलक्षणस्य भवति । किन्तु अधुना भवत्कृतविवक्षानुसारेण तु न भवति । साध्यतावच्छेदकसमवायसम्बन्धेनावच्छिन्न-स्याधिकरणता द्रव्यगुणकर्मादिषु वर्तते । तत्र कर्मगुणनिष्ठासु अधिकरणतासु द्रव्यत्वत्वावच्छिन्नद्रव्यत्वनिष्ठाधेयतानिरूपितत्वाभावमादायोभयाभावो वर्तते । द्रव्यनिष्ठासु च समवायावच्छिन्नाधिकरणतासु द्रव्यत्वत्वावच्छिन्नद्रव्यत्वनिष्ठाधेयतानिरूपितत्वसत्वेऽपि हेत्वधिकरणीभूतगुणवृत्तित्वाभावमादाय निरुक्तो भयाभावो वर्तत एव । तथा चात्र साध्यतावच्छेदकसमवायावच्छिन्नअधिकरणतासामान्ये द्रव्यत्वनिष्ठप्रतियोगितामादायोभयाभावः प्रसिद्धः, एवं च सा प्रतियोगिता लक्षणघटका, तदवच्छेदकमेव द्रव्यत्वत्वम् साध्यतावच्छेदकमिति नातिव्याप्तिर्भवेत् । तथा चात्रैवानुमानेऽस्य प्राचीनलक्षणस्यातिव्याप्तिप्रतिपादनार्थो विंशतितमकारिकोक्तो ग्रन्थोऽसङ्गतो भवेत् इति चेत् यन्द्रशेपरीया : प्रश्न : d मा विवक्षा शो, तो माण २०भी २िमा "मत व.... ॥२॥ ४ "द्रव्यं જાતે” એ સ્થાને અતિવ્યાપ્તિની નિરૂપણ કરી છે. તે અસંગત બની જશે. આશય એ કે દીધિતિકારે હમણાં ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪૩

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214