________________
दीधिति:१९
जागदीशी - यदि च साध्यतावच्छेदकसम्बन्धस्य संसर्गतानियामको यः सम्बन्धस्तेन । सम्बन्धेन हेत्वधिकरणवृत्तित्वम् (एव) तदनुयोगिकत्वं,
mmonium
चन्द्रशेखरीया : यदि चातिव्याप्तिविनिवारणाय साध्यतावच्छेदकसम्बन्धस्य संसर्गतानियामको यः । सम्बन्धः साध्यतावच्छेदकसम्बन्धनिष्ठसम्बन्धताया अवच्छेदको यः सम्बन्धः, तेन सम्बन्धेन हेत्वधिकरणवृत्तित्वम् तदनुयोगिकत्वं । तथा च धूमसाध्यकेऽत्रस्थले साध्यतावच्छेदकधूमसंयोगसम्बन्धः समवायेनैव धूमे वर्तमानो गृह्यते । तथा च साध्यतावच्छेदकसंयोगनिष्ठसम्बन्धताया अवच्छेदकः समवायः, तेन सम्बन्धेन धूमसंयोगस्य अयोगोलकवृत्तित्वेनैवायोगोलकानुयोगिकत्वं गण्यते । धूमसंयोगस्तु न समवायेन अयोगोलकवृत्तिरपि तु कालिकादिना । अतः धूमसंयोगे समवायेनायोगोलकवृत्तित्वात्मकस्य हेत्वधिकरणायोगोलकानुयोगिकत्वस्याभावो वर्तत एव । तथा च धूमाभावो लक्षणघटको भवतीति नातिव्याप्तिः इति विभाव्यते ।
ચન્દ્રશેખરીયા : ઉત્તરપક્ષ : સાધ્યતાવચ્છેદકસંબંધતાનો અવચ્છેદક જે સંબંધ=(સાધ્યતાવચ્છેદકસંબંધને રહેવાનો સંબંધ) હોય તે સંબંધથી હત્યધિકરણવૃત્તિત્વ એ જ હત્યધિકરણ-અનુયોગિકત્વ ગણવું. અહીં, ધૂમસંયોગમાં સાધ્યતા વચ્છેદકસંબંધતા છે. આ સંયોગ પોતે સમવાયથી રહેનારો લીધો છે. એટલે સાધ્યતાવચ્છેદક સંબંધતાનો અવચ્છેદકસંબંધ સમવાય બને. એટલે આ ધૂમસંયોગ સમવાયથી જેમાં રહે તદનુયોગિકત્વ એમાં આવે. ધૂમસંયોગ સમવાયથી પર્વતાદિમાં ભલે રહે, પણ અયોગોલકમાં રહેતો નથી. એટલે ધૂમસંયોગમાં સમવાયથી અયોગોલક-વૃત્તિત્વ અયોગોલકાનુયોગિકત્વ નથી. આમ ધૂમસંયોગમાં ધૂમપ્રતિયોગીકત્વ હોવા છતાં ધૂમપ્રતિયોગીકત્વ અયોગોલકાનુયોગિકત્વ ઉભય-અભાવ મળી ગયો. એટલે સાધ્યાભાવ જ લક્ષણઘટક બની જતા અતિવ્યાપ્તિ ન આવે
000000000000000000000000000000000000000000000000000000000000000000000
जागदीशी -तदा संयोगेन द्रव्यस्य साध्यतायां द्रव्य-जात्यन्यतरत्वादावतिव्याप्तिः, जाती है समवायेन वृत्तेरप्रसिद्धेः।
चन्द्रशेखरीया : तदा तु संयोगेन द्रव्यवान् द्रव्यजात्यन्यतरत्वादित्यत्रातिव्याप्तिः प्रसज्येत । अत्र हेतुः द्रव्ये जातौ च वर्तते, तत्र जातौ संयोगेन द्रव्यात्मकं साध्यं नास्ति, अतोऽयं व्यभिचारी हेतुः । किन्तु तथापि अत्र न साध्याभावो लक्षणघटको भवति । तथाहि अत्र साध्यतावच्छेदकसम्बन्धनिष्ठसम्बन्धतावच्छेदकः समवायः, समवायेनैव संयोगयुक्तस्य द्रव्यस्य साधनात् । तथा च संयोगसामान्ये द्रव्याभावप्रतियोगिद्रव्य प्रतियोगिकत्वाभावो नास्ति, संयोगेषु द्रव्यप्रतियोगिकत्वसत्वात् । हेत्वधिकरणं च यदि जाति: गृह्येत, तदा तत्र समवायेन कस्याप्यवर्तमानत्वात् संयोगेऽपि समवायेन जातिवृत्तित्वात्मकस्य जात्यनुयोगिकत्वस्याभावो न विवक्षितुं शक्यते । यदि च हेत्वधिकरणं द्रव्यं गृह्येत, तदा संयोगे द्रव्यानुयोगिकत्वस्य सत्वात् संयोगे
0 000000000000000000000000000000
10.000000
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪૧
dodoo.1.
A