Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति:१३
तादृशी अधिकरणता तत्पर्वते वर्तते । अथ तादृशघटाभावस्य घटत्वावच्छिन्ना घटनिष्ठा प्रतियोगिता यादृशप्रतियोगितापदेन गृह्यते । तदवच्छेदको धर्मः घटत्वं, तदवच्छिन्नाश्च घटाः न पर्वते वर्तन्ते, किन्तु भूतलादौ, अतः भूतले घटत्वावच्छिन्नघटाधिकरणता स्वरूपेण वर्तते । एतासां सर्वासां घटाधिकरणतानां तत्पर्वते तु तादृशस्वरूपेण अभाव एव वर्तते । यद्यपि घटत्वावच्छिन्नघटः कालिकेन तत्पर्वते वर्तते इति तत्पर्व घटत्वावच्छिन्नघटाधिकरणता स्वरूपेण विद्यते एव । तथापि सा अधिकरणता कालिकावच्छिन्नघटाधिकरणतारूपा, न तु तत्पर्वतीयवह्निसंयोगावच्छिन्नाधिकरणतारूपा, अतः तत्पर्वतीयवह्निसंयोगावच्छिन्नाधिकरणतानिरूपितस्वरूपसम्बन्धेन तु कालिकावच्छिन्नघटाधिकरणतानां पर्वते अभाव एव वर्तते । तथा. च तत्पर्वतीयवह्निसंयोगावच्छिन्नायाः घटत्वावच्छिन्नायाः घटनिष्ठप्रतियोगितायाः अनवच्छेदकं एव वह्नित्वं इति लक्षणघटनात् नाव्याप्तिः। ____ अत्र लक्षणे यदि सामान्यपदं नोच्यते तदा तु संयोगेन वह्निमान् धूमात् इति अत्र अव्याप्तिः भवेत् तथाहि । संयोगेन वह्नि-अभावस्य प्रतियोगिता वह्निनिष्ठा वर्तते । तत्प्रतियोगितावच्छेदक: संयोगसम्बन्धः, तदवच्छिन्नः वह्निः, तदधिकरणता धूमवति पर्वते वर्तते । तथा च पर्वते संयोगावच्छिन्नवह्निअधिकरणतानिरूपित-स्वरूपसम्बन्धेन तादृशी अधिकरणता वर्तते । अथ वह्नयभावस्य वह्नित्वावच्छिन्ना प्रतियोगिता यादृशप्रतियोगितापदेन गृह्यते, तदवच्छेदकं वह्नित्वं, तदवच्छिन्नाः महानसीयवह्नि-पर्वतीयवह्नि चत्वरीयवह्नयः, तत्र महानसीयवह्नि-अधिकरणता महानसे वर्तते । तथा च निरुक्तस्वरू पसम्बन्धेन महानीसयवह्नि-अधिकरणतायाः अभावः एव पर्वते वर्तते । एवं च हेत्वधिकरणे वन्यभाबमादाय अधिकरणापाऽभावः प्रसिद्धः । तथा च संयोगावच्छिन्नायाः वह्नित्वावच्छिन्नप्रतियोगितायाः अवच्छेदकं वह्नित्वं भवति इति अव्याप्तिः । सामान्यपदोपादाने तु नैष दोषः । वह्नित्वावच्छिन्नपर्वतीयवह्नि-अधिकरणता तु निरूक्तस्वरूपसम्बन्धेन पर्वते वर्तते एव । अतः पर्वते वह्नित्वावच्छिन्नाधिकरणतासामान्य-स्याभावः न वर्तते। तस्मात् घटाभावमादाय लक्षणसमन्वयः ।
एवं यदि यादृशप्रतियोगितापदं परित्यज्य यदभावप्रतियोगितापदं गृह्यते । तदा तु 'कपिसंयोगाभाववान् आत्मत्वात्' इति अत्राव्याप्तिः भवेत् । कपिसंयोगाभावाभावप्रतियोगितायाः कपिसंयोगाभावनिष्ठायाः अवच्छेदक: स्वरूपसम्बन्धः, तेन सम्बन्धेन अवच्छिन्नस्य कपिसंयोगाभावस्याधिकरणता स्वरूपसम्बन्धेन आत्मनि वर्तते । किन्तु कपिसंयोगाभावाभावप्रतियोगितायाः गुणाभावनिष्ठायाः अवच्छेदको धर्मः गुणाभावत्वं तदवच्छिनस्य गुणाभावस्य अधिकरणता न कपिसंयोगाभावाधिकरणतानिरूपितस्वरूपसम्बन्धेन आत्मनि वर्तते। एवं च कपिसंयोगाभावाभावः लक्षणघटको भवति । तस्य तेन स्वरूपसम्बन्धेन अवच्छिन्ना या प्रतियोगिता कपिसंयोगाभावनिष्ठा, तदवच्छेदकं कपिसंयोगाभावत्वम् इति अव्याप्तिः । यादृशप्रतियोगितापदोपादाने तु न दोषः, यतः यादृशप्रतियोगितापदेन यदि गुणाभावत्वावच्छिन्ना एव प्रतियोगिता गृह्यते, तदा तादृशप्रतियोगितापदेन सा एव ग्रहीतुं शक्या । तस्याः अनवच्छेदकं एव कपिसंयोगाभावत्वं इति लक्षणघटनात् नाव्याप्तिः । यदि च यादृशप्रतियोगितापदेन कपिसंयोगाभावत्वावच्छिन्ना प्रतियोगिता गृह्येत, तदा तस्याः अवच्छेदकं कपिसंयोगाभावत्वं, तदवच्छिन्नः कपिसंयोगाभावः, तस्याः अधिकरणता स्वरूपसम्बन्धावच्छिनकपिसंयोगा
cododode
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા - ૧૫

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 214