________________
दीधितिः१९
00000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000
। तथा च विशिष्टसत्तावान् जातेरित्यत्र विशिष्टसत्ताऽभावप्रतियोगितावच्छेदकं विशिष्टसत्तात्वं, तदवच्छिनत्वं हेत्वधिकरणीभूतगुणनिरूपितवृत्तितासामान्ये नास्ति । विशिष्टसत्तात्वावच्छिन्नविशिष्टसत्तायाः गुणे अवर्तमानत्वात्। तथा च गुणनिरूपितवृत्तितासामान्यं तादृशोभयाभाववत् भवति । अतः स्वपद-गृहीतः विशिष्टसत्ताऽभाव एव लक्षणघटकः इति नातिव्याप्तिः । एवं भूतत्वमूर्तत्वोभयाभावप्रतियोगितावच्छेदकं भूतत्वमूर्तत्वोभयत्वं हेत्वधिकरणमनोनिरूपितवृत्तितासामान्यं तादृशोभयत्वेनानवच्छिन्नमेव । मनसि तादृशोभयस्यावर्तमानत्वात् । तथा च मनोनिरूपितवृत्तितासामान्ये तादृशोभयत्वावच्छिन्नत्व-अभावसत्वात् तादृशोभयत्वावच्छिन्नत्वसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वोभयस्याभावो वर्तते । अतः, स्वपदगृहीतस्य साध्याभावस्यैव लक्षणघटकत्वात् नातिव्याप्तिः । अत्र साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वानुपादाने वह्निमान् धूमात् इत्यत्र धूमाधिकरणे पर्वते समवायेन वह्नरवर्तमानत्वात् पर्वतनिरूपितसमवायावच्छिन्नवृत्तितासामान्ये वन्यभावप्रतियोगितावच्छेदकवह्नित्वावच्छिन्नत्वाभावो वर्तते । अतो वह्नयभावस्यैव लक्षणघटकत्वेनाव्याप्तिर्भवेत् । तदुपादाने तु न दोषः । पर्वते संयोगेन वह्न: वृत्तित्वात् पर्वतनिरूपितवृत्तितायां वह्नित्वावच्छिन्नत्वसंयोगावच्छिन्नत्वोभयं वर्तते, उभयाभावो न वर्तते । अतः साध्याभावस्य लक्षणाघटकत्वात् अभावान्तरमादाय भवति लक्षणसमन्वयः । एवं सामान्यपदानुपादानेऽपि तत्रैवाव्याप्तिर्भवेत् । पर्वतनिरूपितायां वृक्षनिष्ठवृत्तितायां वह्नित्वावच्छिन्नत्वसंयोगावच्छिन्नत्व-उभयाभावो वर्तत एव । अतः साध्याभाव एव लक्षणघटको भवेत् । तथा च अव्याप्तिः । किन्तु सामान्यपदोपादाने न कोऽपि दोषः । पर्वतनिरूपितायां वह्निनिष्ठ-वृत्तितायां तु तादृशोभयं वर्तते । अतो वृत्तितासामान्ये तादृशोभयाभावो न वर्तते । अतो न वन्यभावो गृह्यते । पर्वतनिरूपितवृत्तितासामान्ये घटत्वावच्छिन्नत्व-संयोगावच्छिन्नत्वोभयाभावस्तु वर्तते । अतो घटाभाव एव लक्षणघटकः अतः नाव्याप्तिः । अत्र वृत्तितासामान्यान्तर्गतायां कुत्रापि वृत्तितायां यदि उभयं वर्तते । तदा तु तत्र वृत्तितासामान्ये उभयाभावो नास्ति इत्येव वक्तव्यम् । यदि तु वृत्तितासामान्यान्तर्गतासु प्रत्येकवृत्तितासु तादृशोभयाभावो वर्तते, तदैव तत्र वृत्तितासामान्ये तादृशोभयाभावो वर्तते इति वक्तव्यम् इति निष्कर्षः मनसि अवधार्यः । एवं च पूर्वपक्षः निराकृतो भवति इति ।
ચન્દ્રશેખરીયા: આનો ઉત્તર દીધિતિમાં આપે છે. પણ એ પહેલા અમારા ગુરુઓ આ બાબતમાં શું કહે છે તે જોઈએ.
સાર્વભૌમમતે વિશિષ્ટ નિરૂપિતવૃત્તિતા અને શુદ્ધનરૂપિતવૃત્તિતા એ જુદી જ માનેલી જ છે અને તેથી સ્વપ્રતિયોગિતાવચ્છેદકાવચ્છિન્નત્વ-સાધ્યતા વચ્છેદકસંબંધ-અવચ્છિન્નત્વોભયાભાવવાળી એવી હત્યધિકરણયત્કિંચિવ્યક્તિ-નિરૂપિતવૃત્તિતા સામાન્ય લેવાની. આમાં સ્વ પદથી જે અભાવ લેવાય. તે જ લક્ષણઘટક માનવાથી કોઈ અવ્યાપ્તિ વગેરે દોષ ન આવે. ‘વિ.સત્તાવાન્ જાતેઃ ” માં જાત્યધિકરણગુણનિરૂપિત વૃત્તિતા એ વિશિષ્ટસત્તામાં નથી આવતી. પણ શુ.સત્તામાં જ આવે છે. એટલે એ વૃત્તિતા વિશિષ્ટસત્તાઅભાવપ્રતિયોગિતાવચ્છેદક વિશિષ્ટસત્તાવાવચ્છિન્ના નથી. એટલે તેમાં સા.અવચ્છેદકસમવાયાવચ્છિન્નત્વ હોય તો પણ તાદશોભાયાભાવ તો મળી જ જાય છે. એટલે સ્વ=વિ.સત્તા-અભાવ જ લક્ષણ ઘટક બની જતા અતિવ્યાપ્તિ ન આવે.
એ રીતે કાલિકેન ઘટવાનું સ્વરૂપેણ મહાકાલ–ાતું એ સ્થલે મહાકાલનિરૂપિતવૃત્તિતા એ ગગનમાં આવતી જ નથી. પણ ઘટાદિમાં જ આવે છે. અને એ વૃત્તિતા એ ગગનાભાવપ્રતિયોગિતાવચ્છેદકગગનવાવચ્છિન્ન નથી RomaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaSCIATIODI UODIAROIDIODIODICTIODIODOORIROIDDDDDITIOID
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૧૪
ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
0
D
DH