Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 134
________________ Q दीधितिः१९ U ommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ____ अत्र तादृशप्रतियोगिकत्वसामान्य.... इत्यत्र यदि सामान्यपदं नोपादीयेत । तदा तु 'वह्निमान् । धूमादित्यत्राव्याप्तिर्भवेत् । तथा हि वह्निः समवायेन वन्यवयवे वर्तते । अतः समवाये वह्निप्रतियोगिकत्वं अस्ति । तच्च न कुत्रापि संयोगे वर्तते । अतः साध्यतावच्छेदकसम्बन्ध-सामान्ये समवायनिष्ठस्य वह्नित्वावच्छिावह्निप्रतियोगिकत्वस्याभावो वर्तते । तथा च एकाभावादुभयाभावोऽपि भवतीति वह्नयभावस्यैव लक्षणघटकत्वादव्याप्तिः । सामान्यपदोपादाने तु न दोषः । यतो यथा समवायनिष्ठं वह्निप्रतियोगिकत्वं वह्नयभावप्रतियोगितावच्छेदकवह्नित्वावच्छिन्नवह्निप्रतियोगिकत्वसामान्यान्तर्गतं, तथैव पर्वतीयसंयोगादिनिष्ठं वह्निप्रतियोगिकत्वमपि तादृशसामान्यान्तर्गतं अस्ति । तच्च संयोगनिष्ठं वह्निप्रतियोगिकत्वं साध्यतावच्छेदकसम्बन्धसामान्यात॑गते पर्वतीयसंयोगे महानसीयवह्निसंयोगे च वर्तते एव । अतः, संयोगसामान्ये तादृशप्रतियोगिकत्वसामान्यस्याभावो नास्ति । किन्तु समवायादिनिष्ठस्यैव तादृशप्रतियोगिकत्वस्याभावो वर्तते । इत्थं च न साध्याभावो लक्षणघटकः, किन्तु गगनाभावादिरेव । संयोगसामान्ये गगनप्रतियोगिकत्वसामान्याभावस्य सत्वात् संयोगसामान्ये उभयाभावोऽपि वर्तते । अथवा घटाभावादिरपि लक्षणघटकः भवति । संयोगसामान्यान्तर्गतेषु घटीयसंयोगेषु पर्वतानुयोगिकत्वसामान्यस्याभावमादायोभयाभावः, संयोगसामान्यान्तर्गतेषु पर्वतानुयोगिकेषु घटप्रतियोगिकत्वसामान्यस्याभावमादायोभयाभावः. संयोगसामान्यान्तर्गतेषु तदतिरिक्तेषु च उभयाभावमादाय उभयाभावः वर्तते । इत्थं च घटाभावादयोऽपि लक्षणघटकाः, तेन नाव्याप्तिः । ___एवं 'हेत्वधिकरणीभूतयत्किचिद्-व्यक्ति-अनुयोगिकत्वसामान्याभाव' इत्यत्र सामान्यपदं नोच्येत । तदा पर्वतत्वजातिः पर्वते समवायेन वर्तते । तथा च समवाये पर्वतानुयोगिकत्वमस्ति । इत्थं च वह्निमान् धूमात् इत्यत्र संयोगसामान्ये यद्यपि वह्निप्रतियोगिकत्वसामान्याभावो नास्ति, पर्वतीयसंयोगादिषु वह्निप्रतियोगिकत्वस्य सत्वात् । तथापि संयोगसामान्ये पर्वतत्वप्रतियोगिकसमवायनिष्ठं पर्वतानुयोगिकत्वं तु नास्त्येव । अतः संयोगसामान्ये तादृशानुयोगिकत्वाभावमादायोभयाभावस्याक्षतत्वात् साध्याभाव एव लक्षणघटकः । अतोऽव्याप्तिस्तदवस्थैव भवेत् । सामान्यपदोपादाने तु न दोषः । यतः पर्वतीयवह्निसंयोगनिष्ठं पर्वतानुयोगिकत्वमपि पर्वतानुयोगिकत्वसामान्यान्तर्गतम् । तच्च पर्वतीयवह्निसंयोगनिष्ठं पर्वतानुयोगिकत्वं साध्यतावच्छेदकसम्बन्धसामान्यान्तर्गते पर्वतीयवह्निसंयोगे वर्तते, अतः संयोगसामान्येषु पर्वतानुयोगिकत्वसामान्याभावो न वर्तते । इत्थं च न वह्नयभावो लक्षणघटकः । किन्तु निरुक्तरीत्या घटाद्यभावः, तथा च नाव्याप्तिः । ચન્દ્રશેખરીયાઃ “સાધ્યતાવચ્છેદકસંબંધ સામાન્ય અહીં સામાન્યપદ ન મુકીએ તો વહ્નિમાનું ધૂમાતુ આ સ્થળે સાધ્યતાવચ્છેદકસંયોગસંબંધ તરીકે ઘટીયસંયોગ લઈએ, તો એમાં વન્યભાવ પ્રતિયોગીવહૂિનપ્રતિયોગીકત્વનો અભાવ પણ છે અને મહાનતાનુયોગિકત્વનો અભાવ પણ છે. એટલે વહુન્યભાવ જ લેવાતા અવ્યાપ્તિ આવે. જો “સાધ્યતાવચ્છેદક તરીકે વહિનપ્રતિયોગીક એવા જ સંયોગો લીધા છે” એમ કહો તો જો કે ઘટસંયોગ સાધ્યતાવચ્છેદક તરીકે ન આવે પરંતુ પર્વતવૃત્તિવનિસંયોગ લેવાય. અને તેમાં વહિન-પ્રતિયોગીકત્વ હોવા છતાં મહાનતાનુયોગિકત્વનો અભાવ હોવાથી ઉભયાભાવ મળી જતા વન્યભાવ જ લક્ષણઘટક બને. તેથી FORDARDOINODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDOGB90090GBUTORRORDBHAGRAATMASTIMADHURISODI UMIDIODIORGIADING - સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા . ૧૨૯ ANHUUUUUUUUUUUUUUUB

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214