Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति: १३
तत्तद्धूमत्वावच्छिन्नाधिकरणता(व्यक्ति)भिरेवोपपत्तौ घूमत्वाद्यखण्डधर्मावच्छिन्नाधिकरणतायां
मानाभावात्,
- घूमादिसामान्याभावप्रतियोगितावच्छेदकं यद्धूमत्वादिकं तदवच्छिन्नाधिकरणत्वाप्रसिद्धावपि-‘धूमवान् वह्ने 'रित्यादौ नातिव्याप्तिः, -
धूमाधिकरणतत्तद्व्यक्ति भेदकूटवत्त्वमादायैव धूमसामान्याभावस्य प्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यसम्भवादिति ध्येयम् ।
चन्द्रशेखरीया : ननु तथापि अत्रैव पूर्वं प्रतिपादितं यदुत "पर्वतीयधूमत्व-चत्वरीयधूमत्वादिअवच्छिन्नाः अधिकरणताः अवश्यमेव मन्तव्याः, किन्तु धूमत्वावच्छिन्नाधिकरणता न मन्तव्या" इति तथाचातिव्याप्तिर्भवति ‘धूमवान् वनेरित्यादौ । तथाहि अत्र साध्याभावः धूमाभावः, तस्य धूमनिष्ठप्रतियोगितायाः अवच्छेदकं धूमत्वं, तदवच्छिन्नस्यानधिकरणं हेत्वधिकरणं वक्तव्यं अस्ति, किन्तु धूमत्वावच्छिन्नाधिकरणता एव अप्रसिध्धा, अतो धूमत्वावच्छिन्नाधिकरणं न किञ्चिदस्ति, येन तद्भिन्नं हेत्वधिकरणं गृह्येत । तथा च न साध्याभावः लक्षणघटकोऽपि तु घटाद्यभावः, तस्य तादृशप्रतियोगितानवच्छेदकमेव साध्यतावच्छेदकं धूमत्वं इति अतिव्याप्तिः । यदि य धूमत्वावच्छिन्नाधिकरणतावत् घटत्वादिसामान्यधर्मावच्छिन्नाधिकरणता अप्रसिध्धा इति मन्यते, तदा तद्घटाभावमादाय लक्षणसमन्वयः कर्तव्यः इति चेत् न, यादृशप्रतियोगितावच्छेदकधर्मे तादृशप्रतियोगिताश्रयाधिकरणीभूतयत्यद्व्यक्तिनिष्ठाधिक रणतानिरुपक तानवच्छेदकत्वस्य अधिकरणतानिरुपकतानवच्छेदकत्वस्य च द्वयोरभावः तत्तदव्यक्ति भेदकूटवदेव हेत्वधिकरणं यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वेन विवक्षितं बोध्यम् । धूमवान् वनेरित्यत्र धूमाभावप्रतियोगितावच्छेदकं धूमत्वं तादृशधूमनिष्ठप्रतियोगितायाः आश्रयो यो धूमः, तदधिकरणीभूता ये पर्वतचत्वरमहानसादयः, तेषु याः अधिकरणताः, तासां निरूपकाः ये पर्वतीयधूमादय:, तेषु वर्तमानानां निरुपकतानामनवच्छेदकत्वम् धूमत्वे धर्मेऽस्ति । यतो धूमत्वावच्छिन्नाधिकरणतायाः अप्रसिद्धत्वं । यदि हि तादृशी अधिकरणता प्रसिद्धा भवेत् तदा तु धूमनिष्ठायाः तादृशाधिकरणतानिरुपकतायाः अवच्छेदकं धूमत्वं भवेत्, किन्तु धूमत्वावच्छिन्नाधिकरणता न स्वीक्रियते, अतः तादृशानवच्छेदकत्वं धूमत्वेऽस्ति, किन्तु सामान्यतोऽधिकरणतानिरुपकतावच्छेदकत्वं धूमत्वे नास्ति इति एकस्याभावात् उभयस्याप्यभावो मीलितः । अत्र च ‘यद्यत्पदेन' पर्वत-चत्वरमहानसादयः एव गृहीताः, न त्वयोगोलकं, तस्य धूमाभाववत्वात् । तथा च यद्यत्पदगृहीतानां सर्वेषां भेदाः अयोगोलके वर्तते, अतः अयोगोलकं तत्तद्व्यक्तिभेदकूटवत् मीलितं । इत्थं च तदेवायोगोलकं यादृशप्रतियोगितावच्छेदकधूमत्वावच्छिन्नानधिकरणत्वेन लक्षणघटकं अभूत् । तस्मिन् धूमाभाव:, तत्प्रतियोगितावच्छेदकं धूमत्वमिति नातिव्याप्तिरिति भावः ।
ચન્દ્રશેખરીયા ઃ પૂર્વપક્ષ : આપણે આગળ જોઈ ગયા કે ધૂમત્વાવચ્છિન્નધૂમ-અધિકરણતા પ્રસિદ્ધ જ નથી. માત્ર પર્વતીયાદિધૂમત્વાવચ્છિન્નધૂમની અધિકરણતા જ પ્રસિદ્ધ છે. અને આમ હોવાથી ધૂમવાન્ વર્લ્ડ્સઃમાં અતિવ્યાપ્તિ આવશે, કેમકે ત્યાં હેત્વધિકરણ એવા અયોગોલકમાં ધૂમાભાવ લેશું. તો પ્રતિયોગિતાવચ્છેદક
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૨૦

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214