Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 58
________________ दीधिति:१६ तेन न 'धूमावयवे संयोगेन, न वा समवायेन पर्वते वह्निधीः, -तथैवावगतव्यापकताघटकसम्बन्धेन व्यापकस्याभावग्रहे गृहीतव्याप्यताघटकसम्बन्धेन व्याप्यस्याभावः सिध्यतीति, . कथमन्यथा 'समवायेन वह्निविरहिणि महानसे संयोगेन, संयोगेन वा वह्निविरहिणि स्वावयवे, - धूमः समवायेन न निवर्तते, - निवर्तते च, - संयोगेन वह्निविरहिणि स्वावयवे संयोगेनेति' नियम उपपद्यते ? तथा च तादात्म्यसम्बन्धेन जलादीनां व्याप्यत्वग्रहाद्वयापकनिवृत्त्या, - तादात्म्येनैव तेषामभावः सिध्यति, स एव चान्योन्याभावः, इत्थमेव च 'तादात्म्यावृक्षशिंशपयोर्व्याप्तिनिश्चय' इति सङ्गच्छते ॥१६॥ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmm000000000mmmmmmmmmmmmmmm @mmmmmmmmmmmmmmmmmm ___ जागदीशी - ननु समवायेन जलादौ पृथिवीत्वाभावव्याप्यत्वपरतयैव तद्ग्रन्थसङ्गतिरित्याशङ्कय,-पृथिव्यादौ जलाभिदसाधनार्थं तदुपन्यासो न स्यात्, व्यापकताघटकसम्बन्धावच्छिन्नव्यापका-भावेन व्याप्यताघटकसम्बन्धावच्छिन्न-व्याप्याभावस्यैव । सिद्धरित्यन्वयिदृष्टान्तपूर्वकं परिहरति, - यथा चेति । ommmitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm चन्द्रशेखरीया : ननु 'पृथ्वीत्वाभाववान् जलाद्' इत्यत्र न तादात्म्येन जलं हेतुरपि तु समवायेनैव जलं हेतुः, तावतैव लक्षणसमन्वयसंभवात् । यत्र समवायेन जलं तत्र जलावयवेषु स्वरूपेण पृथ्वीत्वाभावः वर्तते एव । तथा च न जलात्मको धर्मी तादात्म्येन पृथ्वीत्वाभावरूपस्वधर्मव्याप्यो भवति । अतो न तं दृष्टान्तीकृत्य धर्मिणस्तादात्म्येन धर्मव्याप्यत्वं वक्तुमुचितमिति चेत् न, व्यतिरेकिग्रन्थगतमिदमनुमानं शास्त्रकारैः पृथिव्यां जलभेदसाधनार्थमेवोक्तम् । यतः व्यापकतावच्छेदक-सम्बन्धावच्छिन्नव्यापकस्य यत्राभावः, तत्र व्याप्यतावच्छेदकसम्बन्धावच्छिन्नव्याप्यस्याभावो भवतीति नियमः । तथा चात्रानुमाने व्यतिरेकव्याप्तिः । “यत्र स्वरूपेण पृथ्वीत्वाभावस्याभावः तत्र तादात्म्येन जलस्याभावः जलभेदरूपः" इत्याकारिका अस्ति, अनया च । पृथिव्यां जलभेदः सिद्ध्यति । यदि च समवायेन जलं साध्यमुच्येत, तदा तु पृथिव्यां समवायेनैव जलाभावः सिद्ध्यति, न तु तादात्म्येन जलस्याभावो जलभेदरूपः । तथा च अनेनानुमानेन पृथिव्यां जलभेदसाधनासंभवात्, इदमनुमानं पृथिव्यां जलभेदसाधनाय क्रियमाणं निरर्थकमेव भवति । तेन तत्सिद्धिअसंभवात् । अतोऽत्र न समवायेन जलं हेतुरपि तु तादात्म्येनैव मन्तव्यः । अमुमेवार्थ स्पष्टयति दीधितिकारः 'यथा च यादृशेन सम्बन्धेन' इत्यादिना । अयमर्थः । हेतु: येन સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૫૩

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214