Book Title: Siddhant Lakshan Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधिति:१३ PANOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOCTOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODICTIODIOOOOOOOODOOODaaaaaaaaaaaaaaaaaaaaaaaaaaDADOODHOODDOOT
जागदीशी - यत्प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिपितस्वरुपसम्बन्धेन'याद्दशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणतासामान्याभाववत्त्वं हेतुमतस्तेन सम्बन्धेन व ताद्दशप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात्,
घटत्वावच्छिन्नाधिकरणतासामान्यस्यैव तत्तद्वह्निनिरुपितसंयोगसम्बन्धावच्छिन्नाधिकरणतानिरपितस्वस्पसम्बन्धेनाभावस्य हेतुमति पर्वते सत्त्वेन ताद्दशसम्बन्धेन घटाद्यभावस्यैव प्रतियोगिव्यधिकरणत्वसम्भवात्;
m mmmmmmmmmmmmmm
चन्द्रशेखरीया : यत्प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपितस्वरूपसम्बन्धेन यादृशप्रतियोगिता-वच्छेदकावच्छिन्नाधिकरणतासामान्यस्याभाववत्वं हेतुमतः, तेन सम्बन्धेन र तादृशप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके ग्राह्यम् इति विवक्षाकरणात् न कोऽपि दोषः । प्रथमं तावत्
अस्य अर्थः क्रियते । कुत्रापि यत्सर्वनामपदप्रयोगः तत्सर्वनामपदप्रयोगं विना न भवति इति नियमः, अतो यत्र यत्सर्वनामपदप्रयोगः द्वि: त्रिः वा क्रियते, तत्र तत्सर्वनामपदप्रयोगो द्वि: त्रिः वा क्रियते एव । यच्च वस्तु यत्सर्वनामपदेन गृह्यते, तदेव वस्तु तत्सर्वनामपदेन गृह्यते । एवं यद् वस्तु तत्सर्वनामपदेन गृह्यते, तदेव वस्तु यत्सर्वनामपदेन गृह्यते इति अपि नियमः । अत्र यत्प्रतियोगिता.... इति अत्र ‘यादृशप्रतियोगिता' इति अत्र यः ३ यत्सर्वनामप्रयोगः कृतः, तत्र यादृशप्रतियोगितापदानुसारेणैव तादृशप्रतियोगितापदोपादानं कृतं इति तु स्पष्टम् । । किन्तु यत्प्रतियोगितावच्छेदक... इति अत्र तु यत्पदेन किं वस्तु गृह्यते ? इति न ज्ञायते, तथापि पश्चात् 'तेन सम्बन्धेन' इति उक्तमेवास्ति, तत्र तत्सर्वनामपदेन सम्बन्धः गृहीतः, अतः यत्पदेनापि सम्बन्ध एव ग्रहीतुं युक्तः, तथा च अयम् अर्थ:भवति । यः प्रतियोगितावच्छेदकः सम्बन्धः, तेनावच्छिन्नं यत् किमपि वस्तु, तदधिकरणतानिरूपितस्वरूपसम्बन्धेन हेतुमति तादृशाधिकरणतासामान्यस्याभावो ग्राह्यः इति अन्वयः । तत्र अधिक रणता हेतु मति स्वरूपसम्बन्धेन वर्तते, अतः स्वरूपसम्बन्धः प्रतियोगितावच्छेदक सम्बन्धावच्छिन्नाधिकरणतानिरूपितः उच्यते । एवं यादृशप्रतियोगिता यद्धर्मावच्छिन्नप्रतियोगिता, तदवच्छेदकश्च यो धर्मः, तदवच्छिन्नाः ये, तेषां अधिकरणानि यानि भवन्ति, तेषु विद्यमानानां सर्वासां अधिकरणतानां निरूक्तस्वरूपसम्बन्धेन हेतुमति अभावः वर्तते । प्रतियोगिताअवच्छेदकेन तेन सम्बन्धेन तद्धर्मावच्छिन्नप्रतियोगितानवच्छेदक: साध्यतावच्छेदकः धर्मः ग्राह्यः इति । अत्रापि तेन सम्बन्धेन इति अस्य तद्धर्मावच्छिन्नप्रतियोगितायां अन्वयः कर्तव्यः । अवच्छिन्नत्वं च तृतीयार्थः । तथा च तत्सम्बन्धावच्छिन्ना-तद्धर्मावच्छिन्ना या प्रतियोगिता, तदनवच्छेदक: साध्यतावच्छेदकः इति भावार्थः । एवं च "तत्पर्वतीयवह्निसंयोगेन वह्निमान् तत्पर्वतत्वात्" इति अत्राव्याप्तिः । यतः तत्पर्वतीयवह्निसंयोगेन घटस्याधिकरणं मा भवतु प्रसिद्धं । तथापि तत्पर्वतीयवह्निसंयोगेन घटस्याभावः तु प्रसिद्धः एव ।
एवं च तत्पर्वतीयवह्निसंयोगावच्छिन्नप्रतियोगिताकस्य घटस्याभावो लक्षणघटकत्वेन ग्राह्यः । तत्प्रतियोगितावच्छेदकः यत्सम्बन्धः तत्पर्वतीयवह्निसंयोगः, तदवच्छिन्नश्च वह्निरेव । तदधिकरणता तत्पर्वते हेतुमति स्वरुपेण वर्तते । अर्थात् तत्पर्वतीयवह्निसंयोगावच्छिन्नवह्नि-अधिकरणतानिरूपितस्वरूपसम्बन्धेन MOOOOOODOODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDIGIODDDDDDDDDDDDDDDDDDE
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪
CCORDIN00000000000000000000000000000000000000MBANDOOD000000000000000000000000000000000
Mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
0 0000MMMMMMMMMMMMUNLOD
MOOOOOOOODOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOD0000000000000OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOB

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 214