________________
दीधिति:१३ PANOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOCTOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODICTIODIOOOOOOOODOOODaaaaaaaaaaaaaaaaaaaaaaaaaaDADOODHOODDOOT
जागदीशी - यत्प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिपितस्वरुपसम्बन्धेन'याद्दशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणतासामान्याभाववत्त्वं हेतुमतस्तेन सम्बन्धेन व ताद्दशप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात्,
घटत्वावच्छिन्नाधिकरणतासामान्यस्यैव तत्तद्वह्निनिरुपितसंयोगसम्बन्धावच्छिन्नाधिकरणतानिरपितस्वस्पसम्बन्धेनाभावस्य हेतुमति पर्वते सत्त्वेन ताद्दशसम्बन्धेन घटाद्यभावस्यैव प्रतियोगिव्यधिकरणत्वसम्भवात्;
m mmmmmmmmmmmmmm
चन्द्रशेखरीया : यत्प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपितस्वरूपसम्बन्धेन यादृशप्रतियोगिता-वच्छेदकावच्छिन्नाधिकरणतासामान्यस्याभाववत्वं हेतुमतः, तेन सम्बन्धेन र तादृशप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके ग्राह्यम् इति विवक्षाकरणात् न कोऽपि दोषः । प्रथमं तावत्
अस्य अर्थः क्रियते । कुत्रापि यत्सर्वनामपदप्रयोगः तत्सर्वनामपदप्रयोगं विना न भवति इति नियमः, अतो यत्र यत्सर्वनामपदप्रयोगः द्वि: त्रिः वा क्रियते, तत्र तत्सर्वनामपदप्रयोगो द्वि: त्रिः वा क्रियते एव । यच्च वस्तु यत्सर्वनामपदेन गृह्यते, तदेव वस्तु तत्सर्वनामपदेन गृह्यते । एवं यद् वस्तु तत्सर्वनामपदेन गृह्यते, तदेव वस्तु यत्सर्वनामपदेन गृह्यते इति अपि नियमः । अत्र यत्प्रतियोगिता.... इति अत्र ‘यादृशप्रतियोगिता' इति अत्र यः ३ यत्सर्वनामप्रयोगः कृतः, तत्र यादृशप्रतियोगितापदानुसारेणैव तादृशप्रतियोगितापदोपादानं कृतं इति तु स्पष्टम् । । किन्तु यत्प्रतियोगितावच्छेदक... इति अत्र तु यत्पदेन किं वस्तु गृह्यते ? इति न ज्ञायते, तथापि पश्चात् 'तेन सम्बन्धेन' इति उक्तमेवास्ति, तत्र तत्सर्वनामपदेन सम्बन्धः गृहीतः, अतः यत्पदेनापि सम्बन्ध एव ग्रहीतुं युक्तः, तथा च अयम् अर्थ:भवति । यः प्रतियोगितावच्छेदकः सम्बन्धः, तेनावच्छिन्नं यत् किमपि वस्तु, तदधिकरणतानिरूपितस्वरूपसम्बन्धेन हेतुमति तादृशाधिकरणतासामान्यस्याभावो ग्राह्यः इति अन्वयः । तत्र अधिक रणता हेतु मति स्वरूपसम्बन्धेन वर्तते, अतः स्वरूपसम्बन्धः प्रतियोगितावच्छेदक सम्बन्धावच्छिन्नाधिकरणतानिरूपितः उच्यते । एवं यादृशप्रतियोगिता यद्धर्मावच्छिन्नप्रतियोगिता, तदवच्छेदकश्च यो धर्मः, तदवच्छिन्नाः ये, तेषां अधिकरणानि यानि भवन्ति, तेषु विद्यमानानां सर्वासां अधिकरणतानां निरूक्तस्वरूपसम्बन्धेन हेतुमति अभावः वर्तते । प्रतियोगिताअवच्छेदकेन तेन सम्बन्धेन तद्धर्मावच्छिन्नप्रतियोगितानवच्छेदक: साध्यतावच्छेदकः धर्मः ग्राह्यः इति । अत्रापि तेन सम्बन्धेन इति अस्य तद्धर्मावच्छिन्नप्रतियोगितायां अन्वयः कर्तव्यः । अवच्छिन्नत्वं च तृतीयार्थः । तथा च तत्सम्बन्धावच्छिन्ना-तद्धर्मावच्छिन्ना या प्रतियोगिता, तदनवच्छेदक: साध्यतावच्छेदकः इति भावार्थः । एवं च "तत्पर्वतीयवह्निसंयोगेन वह्निमान् तत्पर्वतत्वात्" इति अत्राव्याप्तिः । यतः तत्पर्वतीयवह्निसंयोगेन घटस्याधिकरणं मा भवतु प्रसिद्धं । तथापि तत्पर्वतीयवह्निसंयोगेन घटस्याभावः तु प्रसिद्धः एव ।
एवं च तत्पर्वतीयवह्निसंयोगावच्छिन्नप्रतियोगिताकस्य घटस्याभावो लक्षणघटकत्वेन ग्राह्यः । तत्प्रतियोगितावच्छेदकः यत्सम्बन्धः तत्पर्वतीयवह्निसंयोगः, तदवच्छिन्नश्च वह्निरेव । तदधिकरणता तत्पर्वते हेतुमति स्वरुपेण वर्तते । अर्थात् तत्पर्वतीयवह्निसंयोगावच्छिन्नवह्नि-अधिकरणतानिरूपितस्वरूपसम्बन्धेन MOOOOOODOODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDIGIODDDDDDDDDDDDDDDDDDE
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪
CCORDIN00000000000000000000000000000000000000MBANDOOD000000000000000000000000000000000
Mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
0 0000MMMMMMMMMMMMUNLOD
MOOOOOOOODOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOD0000000000000OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOB