Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text
________________
१.४.४३
૧૬૯
मान रीत साधनि । ४२ता हे अक्क !, हे अत्त !, हे अल्ल !, न अम्बा = अनम्बा तेनो हे अनम्ब !, परमा च सा अम्बा च = परमम्बा तेनो हे परमम्ब ! भने प्रिया अम्बा यस्याः सा = प्रियाम्बा तेनो हे प्रियाम्ब! मा प्रमाणे પ્રયોગો સિદ્ધ થશે.
(3) જેમના સંબંધી હિન્દુ પ્રત્યયોને નિત્ય રે આદિ આદેશ પ્રાપ્ત હોય તેવા નામોને આશ્રયીને જ આ સૂત્ર પ્રવર્તે એવું કેમ?
(a) हे वातप्रमी:! (b) हे हूहूः! (c) हे ग्रामणी:! (d) हे खलपूः वधूटि!
वातप्रमी + सि हूहू + सि ग्रामणी + सि खलपू + सि * 'सो रुः २.१.७२' → वातप्रमीर् हूहूर्
ग्रामणीर
खलपूर * 'र: पदान्ते० १.३.५३' → हे वातप्रमीः!। हे हूहूः!। हे ग्रामणी:!। हे खलपूः!।
આ સર્વસ્થળે ડિ પ્રત્યયોને રે આદિ આદેશો પ્રાપ્ત જ ન હોવાથી નિ (સંબો.) પ્રત્યયની સાથે તેમના અંત્યસ્વરનો આ સૂત્રથી હસ્વ આદેશ ન થયો.
(e) हे श्रीः! (1) हे हीः! (g) हे भ्रूः!
श्री + सि ही + सि 5 + सि * 'सो रुः २.१.७२' → श्रीर् हीर् धूर् * 'र: पदान्ते० १.३.५३' → हे श्रीः!। हे हीः!। हे भ्रूः।
सासस्थिणे वेयुवो० १.४.३०' सूत्रथी ङित् प्रत्ययाने विउ दैमा माशो प्राप्तछ, नित्य नही. માટે આ સૂત્રથી હસ્વ આદેશ ન થયો.
1:- गेम डोय तो विपे दैमा माशोनी प्राप्तिपणा सूभू मने भीरू शहाना हे सूधू! मने हे भीरु! प्रयोगो शीशत थायछ ?
समाधान :- शोभनं ६ (= भ्रमणं) यस्याः सा = सुभ्र नाम भने बिभेतीत्येवंशीला अर्थमां भी धातुने 'भियो० ५.२.७६' सूत्रथी रु प्रत्यय बागवायी निपन्न भीरु नाम बन्ने खीदिंग डोपाथी नृ तिने माश्रयीन तमने 'उतोऽप्राणिन० २.४.७३' सूत्रथी ऊङ् प्रत्यय लागे छ भने ऊङ् प्रत्ययान्त सूधू मने भीरू नाम संबंधी ङित् प्रत्ययोने नित्य दै माह माहेशो प्राप्त छ. माथी मासूत्रथा तमना हे सूभ्र! भने हे भीरु! प्रयोग थाय छे.