Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४८२
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન :: परिशिष्ट-५ :: વિવરણમાં વપરાયેલા અન્ય લૌકિક ન્યાયો, શ્લોકો તેમજ નિયમોની
અકારાદિ ક્રમે સૂચિ + સૂત્રસ્થળ નિર્દેશ 1) अधिकविषयेऽपि प्राप्ति: व्याप्ति. - १.४.१२, १.४.३३
अन्तरमवकाशाऽवधिपरिधानाऽन्तद्धिभेदतादर्थे । छिद्राऽऽत्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च।। (ल.श.शे.)-१.४.७ अन्विताभिधानवादे योग्येतरान्विते एवाऽर्थे पदानां शक्ति: - १.४.७ अपेक्ष्यमाणश्च न्यायः गौरवमादधाति (बृ. न्यास, १.४.२) - १.४.२, १.४.४६ अभिहिताऽन्वयवादे पदैः पदार्थान् अभिधाय आकाङ्क्षादिमूलकशक्तिवशात् संसृष्टवाक्यार्थप्रतीतिर्जन्यते – १.४.७
अर्थद्वयबोधेच्छया एकस्य सकृदुञ्चारणमिह तन्त्रम् (व्या.म. भाष्य, १.१.२७, बा.६, उद्द्योत) - १.४.७ 7) अर्थस्य (= अप्रत्यक्षार्थस्य) आपत्तिः (= लाभो) यस्मात् सा अर्थापत्तिः - १.४.५७
अवयवाऽवयविनः समवायः – १.४.७
अविकारोऽद्रवं मूर्तं प्राणिस्थं स्वाङ्गमुच्यते। च्युतञ्च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ।। – १.४.६३ 10) अश्रुतकल्पनायाः श्रुतापेक्षणस्य लाघवम् – १.४.६८
आदीयते गृह्यतेऽर्थोऽस्मादिति आदिः। स च सामीप्य-व्यवस्था-प्रकार-अवयवादिवृत्तिः (बृ.न्यास, १.१.१०)-१.४.७ आमन्त्रणं चाऽनभिमुखस्याऽभिमुखीकरणम्। तथा च यमुद्दिश्यामन्त्रणं क्रियते स आमन्त्र्य इति। - १.४.४० आयुरुच्छ्वासबलेन्द्रियाणि प्राणाः, ते येषां सन्ति ते प्राणिनः, ते चेह 'प्राण्यौषधिवृक्षेभ्योऽवयवे च ६.२.३१' इति प्राणिग्रहणानन्तरं वृक्षौषधिग्रहणाद् द्वीन्द्रियादयस्त्रसा उच्यन्ते (बृ.न्यास, २.४.३८) - १.४.४९, १.४.६३ इतरविशेषणतया स्वार्थोपस्थापकत्वमुपसर्जनत्वम् (व्या.म.भाष्य १.१.२७ उद्द्योत) -- १.४.७
इतरसकलविशेषव्यवच्छेदेन इष्टविषयसिद्धिः पारिशेषन्यायः - १.४.१५ 16) इत् तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः - ईकारान्तमूकारान्तं च एकस्वरं नाम स्त्रीलिङ्गम्, कृत्सम्बन्धिनौ यावीदूतौ
तदन्तं नाम स्त्रीलिङ्गम् (लिङ्गा. २/४) – १.४.२९ 17) इह व्याकरणे आगमस्य अन्त इति शब्दव्यपदेशः (म. वृ. अव., १.४.६४) – १.४.६४ 18) उभयोऽन्यत्र (पाणि० १.१.२७, वार्तिक-९) - १.४.७ 19) एकपदाश्रितकार्यमन्तरङ्गं , द्विपदाश्रितञ्च बहिरङ्गम्। - १.४.१८ 20) एकमर्थं प्रति व्यादीनां तुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानामात्मरूपभेदेन चीयमानता समुञ्चयः (३.१.११७ बृ.
वृत्तिः ) – १.४.७ 21) कश्चिदित्येकवचननिर्देशोऽवज्ञार्थः (१.४.२८ बृ. न्यास) - १.४.२८
15)
Loading... Page Navigation 1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564