Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 549
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ४८० 31) तदादेशास्तद्वद्भवन्ति – १.४.२३, १.४.२७, १.४.४४, १.४.५४, १.४.५७ 32) द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते - १.४.७० 33) द्विर्बद्धं सुबद्धं भवति – १.४.४८ 34) न केवला प्रकृतिप्रयोक्तव्या नाऽपि प्रत्ययः - १.४.७, १.४.१०, १.४.७१, १.४.८७ 35) न ह्यन्तरङ्गं पदसंस्कारं बहिरङ्गः पदान्तरसम्बन्धो बाधते – प्रस्तावना 36) नजुक्तं तत्सदृशे – १.४.५७ 37) न निर्दिष्टमनित्यम् - १.४.३६, १.४.६१ 38) नामग्रहणे लिङ्गविशिष्टस्याऽपि ग्रहणम् – १.४.९, १.४.७२, १.४.८१, १.४.८३ 39) निमित्ताभावे नैमित्तिकस्याप्यभावः – १.४.६४, १.४.९३ 40) निरवकाशं सावकाशात् – १.४.२, १.४.२३, १.४.४९, १.४.६४, १.४.८७ 41) निर्दिश्यमानस्यैवादेशाः स्युः - १.४.२१, १.४.६४, १.४.६६, १.४.८३ 42) परादपि इयुव-यत्वादिकार्यात् प्रागेव स्त्रीदूदाश्रितं कार्यं भवति – १.४.३० 43) परान्नित्यम् – १.४.२, १.४.५९, १.४.६४, १.४.७६, १.४.८३ 44) परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणाऽपि वदर्थं गमयति – १.४.६२ 45) परेणाऽपि इय् आदेशेन इत्कार्यं न बाध्यते – १.४.२१ 46) पर्यायशब्दानां लाघवगौरवचर्चा नाद्रीयते – प्रस्तावना 47) पुनः प्रसङ्गविज्ञानात् सिद्धम् – १.४.६४, १.४.६६ 48) पूर्व-पर-नित्या-ऽन्तरङ्गा-ऽपवादानामुत्तरोत्तरं बलीयः – १.४.४६ 49) पूर्वं पूर्वोत्तरपदयोः कार्यं कार्यं पश्चात् सन्धिकार्यम् – १.४.३५ 50) प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् – १.४.७, १.४.१०, १.४.१४ 51) प्रतिलक्ष्यं लक्षणोपप्लवः - १.४.६६ 52) प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवति – १.४.८७ 53) प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं भवति – १.४.५९, १.४.६४, १.४.९३ 54) प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव (ग्रहणं कार्यम्) – १.४.६४ 55) प्रधानानुयायिनो व्यवहारा भवन्ति – १.४.४९ 56) प्रयुक्तानां शास्त्रेणान्वाख्यानं न त्वस्मादपूर्वशब्दप्रतिपत्तिः – १.४.९२ 57) बलवनित्यमनित्यात् – १.४.५, १.४.६४, १.४.९२ 58) बवयोः ऐक्यम् - १.४.७ 59) भाविनि भूतवदुपचारः – १.४.१, १.४.६२ 60) भूतपूर्वकस्तद्वदुपचारः – १.४.२, १.४.१२, १.४.५१ 61) मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः – १.४.१७, १.४.२८ 62). यत्राऽनेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः – १.४.४१ 63) यत्रान्यत् क्रियापदं न श्रूयते तत्राऽस्तिर्भवन्तीपरः प्रयुज्यते - १.४.५७

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564