Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 548
________________ परिशिष्ट-४ ४८८ :: परिशिष्ट-४ :: વિવરાગમાં વપરાયેલા ન્યાયોની અકારાદિ ક્રમે સૂચિ + સૂત્ર સ્થળ નિર્દેશ 1) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति – १.४.८७, १.४.९० 2) अनेकान्ता अनुबन्धा – १.४.९० 3) अन्तरङ्गं बहिरङ्गात् – १.४.७, १.४.१८, १.४.२३, १.४.३५, १.४.४४, १.४.५२, १.४.८९ 4) अन्तरङ्गानपि विधिन् बहिरङ्गो लुब्बाधते – १.४.७, १.४.५२, १.४.५९, १.४.९३ 5) अपेक्षातोऽधिकारः - १.४.६४ 6) अभिधेयविशेषनिरपेक्षः पदसंस्कारपक्षोप्यस्ति - प्रस्तावना 7) अर्थवद्ग्रहणे नानर्थकस्य - १.४.२, १.४.१४, १.४.१५, १.४.२१, १.४.३८, १.४.४६, १.४.४७, १.४.७६, १.४.८७, १.४.९० 8) अर्थवशाद् विभक्तिविपरिणामः - १.४.२, १.४.४, १.४.५१, १.४.६२ 9) अर्थान्तरसंक्रमितोऽनर्थकान भिद्यते – १.४.७६ 10) असिद्धं बहिरङ्गमन्तरङ्गे – १.४.२६, १.४.८३, १.४.९१ 11) आगमोऽनुपघाती – १.४.९० 12) आदेशादागमः - १.४.६२, १.४.६४, १.४.८३ 13) आद्यन्तवदेकस्मिन् – १.४.७, १.४.६३ 14) आनर्थक्यात् तदङ्गेषु – १.४.७ 15) उणादयोऽव्युत्पन्नानि नामानि (= प्रातिपदिकानि) – १.४.१०, १.४.३८, १.४.७९ 16) उपलक्षणं कार्याऽनुपयोगी - १.४.७ 17) उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् – १.४.४१, १.४.७४ 18) ऋकारोपदिष्टं कार्यं लकारस्याऽपि – १.४.३७ 19) एकदेशविकृतमनन्यवत् – १.४.२, १.४.२०, १.४.२६, १.४.३६, १.४.४२, १.४.५१, १.४.६६, १.४.८३ 20) किं हि वचनान भवति – १.४.१७ 21) कृताकृतप्रसङ्गी नित्यम् - १.४.२, १.४.५, १.४.६, १.४.४६, १.४.५७, १.४.५९, १.४.६४, १.४.६६, १.४.७६, १.४.८३ 22) क्विपि व्यञ्जनकार्यमनित्यम् – १.४.३६ 23) क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते – १.४.२९, १.४.७४, १.४.८६, १.४.९० 24) गौणमुख्ययोः मुख्य कार्यसम्प्रत्ययः – १.४.७ 25) ग्रहणवता नाम्ना न तदन्तविधिः - १.४.७, १.४.५०, १.४.६३ 26) चकारो यस्मात् परः तत्सजातीयमेव समुच्चिनोति- १.४.३९, १.४.८० 27) चानुकृष्टं नानुवर्तते – १.४.३२ 28) जातं कार्यं न निवर्तते - १.४.२९ 29) ज्ञापकज्ञापिता विधयो ह्यनित्याः - १.४.३५ 30) तदनुबन्धकग्रहणेऽतदनुबन्धकस्य ग्रहणं न - १.४.९०

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564