Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-४
४८१ 64) यथासङ्ख्यमनुदेशः समानाम् – १.४.५, १.४.६, १.४.१७, १.४.२२, १.४.२७, १.४.३५ 65) यस्य तु लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् - १.४.५९ 66) रलयोः ऐक्यम् – १.४.७ 67) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् – १.४.१४, १.४.३५, १.४.४७, १.४.७४, १.४.८६ 68) लक्षणान्तरप्रवृत्तिनिमित्तमुपसंहरल्लक्षणं बलवद् भवति – १.४.५९ 69) वर्णग्रहणे जातिग्रहणम् – १.४.६६ 70) विशेष्याऽसंनिधानेनाऽपि पदसंस्कारो भवति – प्रस्तावना 71) व्यपदेशिवदेकस्मिन् – १.४.७, १.४.६३ 72) व्यपदेशिवद्भावोऽनाम्ना – १.४.६३ 73) व्याख्यातो विशेषार्थप्रतिपत्तिः – १.४.१०, १.४.३५ 74) व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षणम् – १.४.६८ 75) शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति – १.४.६४ 76) श्रुतानुमितयोः श्रौतो विधिबलीयान् - १.४.४१, १.४.६३ 77) षष्ठ्या यदुच्यते तद् गृह्यमाणविभक्तेर्भवति – १.४.७ 78) संज्ञापूर्वको विधिरनित्यः - १.४.३६ 79) सकृद् गते विप्रतिषेधे (= स्पर्धे) यद् बाधितं तद् बाधितमेव – १.४.६४, १.४.६६, १.४.८९ 80) सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य – १.४.१, १.४.२, १.४.५, १.४.१५, १.४.२३, १.४.५४, १.४.५७,
१.४.६३, १.४.६६ 81) सन्नियोगशिष्टानामेकापायेऽन्यतरस्याऽप्यपायः – १.४.४९, १.४.७५ 82) समासान्ता-ऽऽगम-संज्ञाज्ञापक-गण-ननिर्दिष्टान्यनित्यानि – १.४.६३, १.४.७९, १.४.८९ 83) सम्भवति मुख्ये गुणकल्पनाया अयोगः – १.४.२, 84) सर्वेभ्यो लोप: – १.४.५९, १.४.८० 85) सर्वत्राऽपि विशेषेण सामान्यं बाध्यते न तु सामान्येन विशेषः - १.४.२८, १.४.३२, १.४.४०, १.४.४६, १.४.५९,
१.४.६३, १.४.६४, १.४.६६ 86) सापेक्षमसमर्थम् – १.४.५७ 87) साम्प्रतिकाऽभावे भूतपूर्वगतिः - १.४.१२ 88) साहचर्यात् सदशस्यैव - १.४.१, १.४.१०, १.४.४४, १.४.७०, १.४.७९, १.४.८६ 89) सिद्धे सत्यारम्भो नियमार्थः – १.४.३, १.४.७, १.४.३८, १.४.८७ 90) स्थानान्तरस्य प्राप्नुवन्विधिरनित्यो भवति – १.४.६४ 91) स्वं रूपं शब्दस्याऽशब्दसंज्ञा – १.४.७, १.४.३८, १.४.७६ 92) स्वरकालव्यतिरेकेण व्यञ्जनानि कालान्तरं नाक्षिपन्ति – १.४.६६ 93) स्वरस्य हस्व-दीर्घ-प्लुताः – १.४.१, १.४.८५, १.४.८६ 94) स्वाङ्गमव्यवधायि - १.४.३८, १.४.६४, १.४.६६, १.४.८३
Loading... Page Navigation 1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564