Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
66)
परिशिष्ट-५
૪૯૫ 62) व्यक्तौ पदार्थ (= व्यक्तिपक्षे) “प्रतिलक्ष्यं लक्षणोपप्लव:” (= यावन्ति लक्ष्याणि तावन्ति सूत्राणि कल्प्यन्ते)। तस्मादु
भयोरपि शास्त्रयोस्तत्तल्लक्ष्यविषययोरचारितार्थ्येन पर्यायेण द्वयोरपि प्राप्तौ परमेवेति नियमार्थमिदमिति (= 'स्पर्धे
७.४.११९' सूत्रमिति) “सकृद्गते०" न्यायसिद्धिः। (परि. शे. ४०) – १.४.६६ 63) व्यञ्जनानामकालत्वम् (शिक्षाकाराः) - १.४.६६ 64) 'व्यपदेशिवद्भावोऽनाम्ना' 'ग्रहणवता नाम्ना०' इति च परिभाषा च प्रत्ययविधिविषयैव (परि.शे.३२ टीका)-१.४.६३ 65) व्यवस्थितं मर्यादाऽनतिक्रान्तं प्रयोगजातं विशेषेण भाषते सा व्यवस्थितविभाषा - १.४.१०
__सदृशं त्रिषु लिङ्गषु, सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम्।। – १.४.७ 67) सन्धावक्षरं सन्ध्यक्षरम्, इत्यत एवैषां पूर्वी भागोऽकारः, एकारैकारयोः परो भाग इकारः, ओकारौकारयोः परो भाग
उकारः। (बृ. न्यास, १.१.८) - १.४.५६ सन्धौ सति अक्षरं सन्ध्यक्षरं, तथाहि-अवर्णस्येवर्णेन सह सन्धावेकारः, एकारैकाराभ्यामैकारः, अवर्णस्योवर्णेन
ओकारः, ओकारोकाराभ्यामौकारः। (बृ. न्यास, १.१.८) – १.४.५६
समुदायो ह्यर्थवान् तस्यैकदेशोऽनर्थकः (न्या. समु. १९, पृ. १३५, पं. ५१) – १.४.९० 70) सम्पिण्डितागुलिः कर: मुष्टिः (मालाकोषः) – १.४.२८
सर्वमादीयते गृह्यतेऽभिधेयत्वेन येन स सर्वादिः – १.४.७, १.४.१५, १.४.१८ 72) साक्षात् कार्यम् = प्रत्यक्षकार्यमन्तरङ्गम्, अनुमेयकार्यञ्च बहिरङ्गम् – १.४.८९ 73) स्तनकेशवती स्त्री स्याद् रोमशः पुरुषः स्मृतः। उभयोरन्तरं यञ्च तदभावे नपुंसकम्।। (बृ.न्यास, १.१.२९)-१.४.४९ 74) स्त्री-पुंसयोः स्यादशनिश्चञ्चलायां पतावपि (गौड०) - १.४.२९ 75) स्पष्टमेव पठितव्येऽनुमानाद् बोधनमसार्वत्रिकम् (= अनित्यम्) इत्यर्थः (परि. शे.) - १.४.३५
स्फुरन्ति वादिखद्योताः, सम्प्रति दक्षिणापथे। नूनमस्तंगतो वादी, सिद्धसेनो दिवाकरः।। (प्र.चरि) - १.४.५५
स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकमुपलक्षणम् – १.४.३६ 78) स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः।। – १.४.१७
स्वशक्यतावच्छेदकसमानाधिकरणगुणप्रतिसन्धानप्रयोज्यस्वशक्यतावच्छेदकप्रकारकारोपीयविषयताश्रयोऽर्थः स्वस्यगौ
णोऽर्थः। (परि. शे. टीका) - १.४.७ 80) स्वसमीपोञ्चारितेऽनुबन्धे स्वाऽवयवत्वमारोप्यते – १.४.९०
69)
71)
79)
Loading... Page Navigation 1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564