Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-५
४८3 22) कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु। पटु द्वौ वाच्यलिङ्गौ च... ।। (अम.को., का.३, वर्गः-४, श्लो.४२)-१.४.२८ 23) कृत्-तद्धित-समास-एकशेष-सनाद्यन्ताः पञ्च वृत्तयः – १.४.७ 24) गावः नर्दन्ति यस्मिन्पर्वतविशेषे स गोनर्दः देशविशेषः, तत्र भवः गोनर्दीयः = महाभाष्यकारपतञ्जलिऋषयः – १.४.७
गोणी नाम सादृश्यविशिष्टे लक्षणा (त.सं. न्या. बोधि०) – १.४.७ 26) चतुष्प्रतोलीयुक्तप्राकारावृत्तं नगरमुच्यते - १.४.७ 27) जहति पदानि स्वार्थं यस्मिन् स जहत्स्वार्थपक्षः – १.४.७ 28) जातिपक्षे तूद्देश्यतावच्छेदकाक्रान्ते क्वचिल्लक्ष्ये चरितार्थयोर्द्वयोः शास्त्रयोः सत्प्रतिपक्षन्यायेन युगपदुभयासंभवरूपविरोध
स्थल उभयोरप्यप्राप्तौ परविध्यर्थमिदमिति (= 'स्पर्धे ७.४.११९' सूत्रमिति) पुनः प्रसङ्गविज्ञानसिद्धिरिति। (परि. शे.
४०) – १.४.६६ 29) तक्रकौण्डिन्यन्यायः – यथा कस्मिंश्चिद् भोजनावसरे सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतामिति सामान्यविधिवचनेन ब्राह्मण
त्वजात्यवच्छिन्नेभ्यः सर्वेभ्यो ब्राह्मणेभ्यो दधिदानस्य प्राप्तिरस्तीति "तक्रं कौण्डिन्याय" इति विशेषोद्देश्येन प्रकृतेन __ वचनेन दधिदाननिषेधपूर्वकं तक्रदानस्य विधानं क्रियते। (व्या. शा. लौ. न्या. उप. - ४७) - १.४.६६ 30) तत्तत् सूत्रीयोद्देश्यतावच्छेदकाश्रयसकलव्यक्तिषु प्राप्तिः व्याप्तिः - १.४.६८ 31) तत्सत्त्वे तत्सत्त्वमन्वयः, तदभावे तदभावो व्यतिरेकः – १.४.४७ 32) तद् विना न भवति अविनाभावः – १.४.१४ 33)
- १.४.५७, १.४.६४ 34) दिशि दृष्टाः शब्दाः दिक्शब्दाः – १.४.१३
द्रव्यद्रव्ययोः संयोगः – १.४.७ 36) द्वन्द्वकत्वाऽव्ययीभावौ क्रियाऽव्ययविशेषणे (लिङ्गा० नपुं. प्रक. श्लो० ९) - १.४.५७ 37) धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः। उल्मुकानीव मेऽमी स्वा ज्ञातयो भरतर्षभ।। (म.भा. ५.३६.३८) -१.४.७
न जहति पदानि स्वार्थं यस्मिन् स अजहत्स्वार्थपक्षः – १.४.७ 39) नजों द्वौ समाख्यातौ पर्युदासप्रसज्यको। पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत्।।
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्। प्रसज्यप्रतिषेधस्तु क्रियया सह यत्र नम्।। – १.४.५७ पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तरा श्रिताः । वाहीका नाम ते देशा न तत्र दिवसं वसेत्।। (म.भा.कर्ण.प.-४४/७)
१.४.७ 41) पतिर्धवे ना त्रिष्वीशे (विश्व.) - १.४.२८ 42) पदं पदं प्रत्युक्तः प्रतिपदोक्त: – १.४.८६ 43) परलिङ्गो द्वन्द्वो - द्वन्द्वसमासो द्वन्द्वस्यैव यत् परं (= उत्तरपदं) तत्समानलिङ्गो भवति (लिङ्गा० ८/१) - १.४.२६
Loading... Page Navigation 1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564