Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 556
________________ परिशिष्ट-६ ४८७ સિદ્ધહેમ ङित्यदिति १.४.२३ टः पुंसि ना १.४.२४ ङिडौ १.४.२५ केवलसखि० १.४.२६ न ना डिदेत्० १.४.२७ स्त्रिया ङितां वा० १.४.२८ स्त्रीदूतः १.४.२९ वेयुवो० १.४.३० आमो नाम्० १.४.३१ हस्वापश्च १.४.३२ संख्यानां र्णाम् १.४.३३ त्रेस्त्रयः १.४.३४ एदोद्भ्याम्० १.४.३५ खि-ति-खी-तीय० १.४.३६ । ऋतु डुर् १.४.३७ तृ-स्व सृ० १.४.३८ अझै च १.४.३९ मातुर्मातः० १.४.४० પાણિનિ धेङिति ७.३.१११ आङो नाऽस्त्रियाम् ७.३.१२० औत् ७.३.११८, अच्च धे ७.३.११९ औत् ७.३.११८ शेषे ध्यसखि १.४.७, पतिः समास एव १.४.८ (इत्याभ्यां सूत्राभ्यां क्रमशः सखिशब्दस्य पतिशब्दस्य च धिसंज्ञाया प्रतिषेधे 'आङो नाऽस्त्रियाम् ७.३.१२०' इत्यनेन टायाः ना आदेशो न भवति 'धेडिति ७.३.१११' सूत्रेण च डिति परे सखि-पत्योरन्तस्य गुणो (एकारादेशो) न भवति।) आपनद्याः ७.३.११२, इदुद्भ्याम् ७.३.११७ यू स्त्र्याख्यो नदी १.४.३, आपनद्याः ७.३.११२, डेराम्नद्याम्नीभ्यः ७.३.११६ ङिति ह्रस्वश्च १.४.६, आण्नद्या: ७.३.११२, डेराम्नद्याम्नीभ्यः ७.३.११६ वामि १.४.५, हस्वनद्यापो नुट् ७.१.५४ हस्वनद्यापो नुट् ७.१.५४ (यू स्त्र्याख्यो नदी १.४.३. इत्यनेन नदी संज्ञा) षट्चतुर्थ्यश्च ७.१.५५ त्रेस्त्रयः ७.१.५३ ङसिङसोश्च ६.१.११० ख्यत्यात्परस्य ६.१.११२ ऋत उत् ६.१.१११ अप्तृन्तृच्स्वसृनप्तनेष्टुत्वष्टक्षतृहोतृपोतृप्रशास्तृणाम् ६.४.११ ऋतो ङिसर्वनामस्थानयोः ७.३.११० अम्बार्थनद्योर्हस्वः ७.३.१०७ (मातॄणां मातच्युत्रार्थमर्हते। मातृणां मातजादेशो वक्तव्यः पत्रार्थमर्हते। गार्गीमात वात्सीमात।। (म.भाष्यम्) हस्वस्य गुणः ७.३.१०८ संबुद्धौ च ७.३.१०६ अम्बार्थनद्योर्हस्वः ७.३.१०७ एकवचने सम्बुद्धिः २.३.४९, एड्हस्वात्सम्बुद्धेः ६.१.६९ हल्-झ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् ६.१.६८ ह्रस्वस्य गुणः १.४.४१ एदापः १.४.४२ नित्यदिद० १.४.४३ अदेतः स्यमो० १.४.४४ दीर्घड्याब्० १.४.४५

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564