SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-६ ४८७ સિદ્ધહેમ ङित्यदिति १.४.२३ टः पुंसि ना १.४.२४ ङिडौ १.४.२५ केवलसखि० १.४.२६ न ना डिदेत्० १.४.२७ स्त्रिया ङितां वा० १.४.२८ स्त्रीदूतः १.४.२९ वेयुवो० १.४.३० आमो नाम्० १.४.३१ हस्वापश्च १.४.३२ संख्यानां र्णाम् १.४.३३ त्रेस्त्रयः १.४.३४ एदोद्भ्याम्० १.४.३५ खि-ति-खी-तीय० १.४.३६ । ऋतु डुर् १.४.३७ तृ-स्व सृ० १.४.३८ अझै च १.४.३९ मातुर्मातः० १.४.४० પાણિનિ धेङिति ७.३.१११ आङो नाऽस्त्रियाम् ७.३.१२० औत् ७.३.११८, अच्च धे ७.३.११९ औत् ७.३.११८ शेषे ध्यसखि १.४.७, पतिः समास एव १.४.८ (इत्याभ्यां सूत्राभ्यां क्रमशः सखिशब्दस्य पतिशब्दस्य च धिसंज्ञाया प्रतिषेधे 'आङो नाऽस्त्रियाम् ७.३.१२०' इत्यनेन टायाः ना आदेशो न भवति 'धेडिति ७.३.१११' सूत्रेण च डिति परे सखि-पत्योरन्तस्य गुणो (एकारादेशो) न भवति।) आपनद्याः ७.३.११२, इदुद्भ्याम् ७.३.११७ यू स्त्र्याख्यो नदी १.४.३, आपनद्याः ७.३.११२, डेराम्नद्याम्नीभ्यः ७.३.११६ ङिति ह्रस्वश्च १.४.६, आण्नद्या: ७.३.११२, डेराम्नद्याम्नीभ्यः ७.३.११६ वामि १.४.५, हस्वनद्यापो नुट् ७.१.५४ हस्वनद्यापो नुट् ७.१.५४ (यू स्त्र्याख्यो नदी १.४.३. इत्यनेन नदी संज्ञा) षट्चतुर्थ्यश्च ७.१.५५ त्रेस्त्रयः ७.१.५३ ङसिङसोश्च ६.१.११० ख्यत्यात्परस्य ६.१.११२ ऋत उत् ६.१.१११ अप्तृन्तृच्स्वसृनप्तनेष्टुत्वष्टक्षतृहोतृपोतृप्रशास्तृणाम् ६.४.११ ऋतो ङिसर्वनामस्थानयोः ७.३.११० अम्बार्थनद्योर्हस्वः ७.३.१०७ (मातॄणां मातच्युत्रार्थमर्हते। मातृणां मातजादेशो वक्तव्यः पत्रार्थमर्हते। गार्गीमात वात्सीमात।। (म.भाष्यम्) हस्वस्य गुणः ७.३.१०८ संबुद्धौ च ७.३.१०६ अम्बार्थनद्योर्हस्वः ७.३.१०७ एकवचने सम्बुद्धिः २.३.४९, एड्हस्वात्सम्बुद्धेः ६.१.६९ हल्-झ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् ६.१.६८ ह्रस्वस्य गुणः १.४.४१ एदापः १.४.४२ नित्यदिद० १.४.४३ अदेतः स्यमो० १.४.४४ दीर्घड्याब्० १.४.४५
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy