Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 557
________________ ૪૯૮ સિદ્ધહેમ समानादमो० १.४.४६ दीर्घो नाम्य० १.४.४७ नुर्वा १.४.४८ शसोडता सश्च० १.४.४९ संख्या - साय० १.४.५० निय आम् १.४.५१ वाष्टन आः १.४.५२ अष्ट औ० १.४.५३ इति ष्णः १.४.५४. नपुंसकस्य शि: १.४.५५ औरी: १.४.५६ अतः स्यमो० १.४.५७ पञ्चतोऽन्यादे० १.४.५८ अनतो लुप् १.४.५९ जरसो वा १.४.६० नामिनो लुग् वा १.४.६१ वान्यतः ० १.४.६२ दध्यस्थि० १.४.६३ अनाम्स्वरे० १.४.६४ स्वराच्छौ १.४.६५ प्राक् १.४.६६ लो वा १.४.६७ घुटि १.४.६८ अचः १.४.६९ ऋदुदित: १.४.७० પાણિનિ अमि पूर्वः ६.१.१०७ नामि ६.४.३, न तिसृ चतसृ ६. ४. ४, नोपधायाः ६.४.७ नृ च ६.४.६ प्रथमयोः पूर्वसवर्णः ६.१.१०२, तस्माच्छसो न पुंसि ६.१.१०३ संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां ङौ ६.३.१९१० नपुंसकाच्च ७.१.१९ अतोऽम् ७.१.२४ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ङे राम्नद्याम्नीभ्यः ७.३.११६ अष्टन आविभक्तौ ७.२.८४ अष्टाभ्य औश् ७.१.२१ ष्णान्ता षट् १.१.२४, इति च १.१.२५, षड्भ्यो लुक् ७.१.२२ जश्शसोः शिः ७.१.२० अद् डतरादिभ्यः पञ्चभ्यः ७.१.२५ स्वमोर्नपुंसकात् ७.१.२३ जराया जरसन्यतरस्याम् ७.२.१०१ म. भाष्यम् + वृत्तिः स्वमोर्नपुंसकात् ७.१.२३ अनेन 'सु-अम्' प्रत्यययोः लोपो विधीयते, वैकल्पिकपक्षे "प्रत्ययलोपेऽपि " न्यायेन 'सु-अम्' प्रत्यययोः पुनरवस्थानमाश्रित्य " हे वारे !, हे वारि ! " आदि द्विविधप्रयोगाः साध्यन्ते । तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ७.१.७४ अस्थिदधिसक्थ्यक्ष्णामनुङुदातः ७.१.७५ इकोऽचि विभक्तौ ७.१.७३ नपुंसकस्य झलचः ७.१.७२ नपुंसकस्य झलचः ७.१.७२ नपुंसकस्य झलचः ७.१.७२ तत्र बहूर्जि प्रतिषेधः वार्तिक ४ + अन्त्यात्पूर्वं नुममेके वार्तिक- ५ उगिदचां सर्वनामस्थानेऽधातोः ७.१.७० उगिदचां सर्वनामस्थानेऽधातोः ७.१.७० (उगित् = 'उ ऋ लृ ' एते इत् येषां ते)

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564