Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
૪૯૮
સિદ્ધહેમ
समानादमो० १.४.४६
दीर्घो नाम्य० १.४.४७
नुर्वा १.४.४८
शसोडता सश्च० १.४.४९
संख्या - साय० १.४.५०
निय आम् १.४.५१
वाष्टन आः १.४.५२
अष्ट औ० १.४.५३
इति ष्णः १.४.५४.
नपुंसकस्य शि: १.४.५५
औरी: १.४.५६
अतः स्यमो० १.४.५७
पञ्चतोऽन्यादे० १.४.५८
अनतो लुप् १.४.५९
जरसो वा १.४.६०
नामिनो लुग् वा १.४.६१
वान्यतः ० १.४.६२
दध्यस्थि० १.४.६३
अनाम्स्वरे० १.४.६४
स्वराच्छौ १.४.६५
प्राक् १.४.६६
लो वा १.४.६७
घुटि १.४.६८
अचः १.४.६९
ऋदुदित: १.४.७०
પાણિનિ
अमि पूर्वः ६.१.१०७
नामि ६.४.३, न तिसृ चतसृ ६. ४. ४, नोपधायाः ६.४.७
नृ च ६.४.६
प्रथमयोः पूर्वसवर्णः ६.१.१०२, तस्माच्छसो न पुंसि ६.१.१०३ संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां ङौ ६.३.१९१०
नपुंसकाच्च ७.१.१९
अतोऽम् ७.१.२४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
ङे राम्नद्याम्नीभ्यः ७.३.११६
अष्टन आविभक्तौ ७.२.८४
अष्टाभ्य औश् ७.१.२१
ष्णान्ता षट् १.१.२४, इति च १.१.२५, षड्भ्यो लुक् ७.१.२२
जश्शसोः शिः ७.१.२०
अद् डतरादिभ्यः पञ्चभ्यः ७.१.२५
स्वमोर्नपुंसकात् ७.१.२३
जराया जरसन्यतरस्याम् ७.२.१०१ म. भाष्यम् + वृत्तिः
स्वमोर्नपुंसकात् ७.१.२३ अनेन 'सु-अम्' प्रत्यययोः लोपो विधीयते, वैकल्पिकपक्षे "प्रत्ययलोपेऽपि " न्यायेन 'सु-अम्' प्रत्यययोः पुनरवस्थानमाश्रित्य " हे वारे !, हे वारि ! " आदि द्विविधप्रयोगाः साध्यन्ते ।
तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ७.१.७४ अस्थिदधिसक्थ्यक्ष्णामनुङुदातः ७.१.७५
इकोऽचि विभक्तौ ७.१.७३
नपुंसकस्य झलचः ७.१.७२
नपुंसकस्य झलचः ७.१.७२
नपुंसकस्य झलचः ७.१.७२ तत्र बहूर्जि प्रतिषेधः वार्तिक ४ + अन्त्यात्पूर्वं नुममेके वार्तिक- ५
उगिदचां सर्वनामस्थानेऽधातोः ७.१.७०
उगिदचां सर्वनामस्थानेऽधातोः ७.१.७० (उगित् = 'उ ऋ लृ ' एते इत् येषां ते)
Loading... Page Navigation 1 ... 555 556 557 558 559 560 561 562 563 564