Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४८६
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
:: परिशिष्ट-६ :: પ્રસ્તુત ૧.૪ પાદના સૂત્રોની સામે પાણિનિ વ્યાકરણમાં વર્તતા સૂત્રોના અનુક્રમ
સિદ્ધહેમe
अत आः स्यादौ० १.४.१ भिस ऐस् १.४.२ इदमदसो० १.४.३
एबहुस० १.४.४ टा-ङसोरिन० १.४.५ डे-डस्यो०१.४.६
सवदिः स्मै० १.४.७
D: स्मिन् १.४.८ जस इ: १.४.९ नेमाऽर्ध० १.४.१० द्वन्द्वे वा १.४.११ न सर्वादिः १.४.१२ तृतीयान्तात्० १.४.१३ तीयं ङित्० १.४.१४ अवर्णस्यामः० १.४.१५ नवभ्यः पूर्वेभ्यः० १.४.१६ आपो डितां० १.४.१७ सर्वादेर्डस्० १.४.१८ टौस्येत् १.४.१९
औता १.४.२० इदुतोऽस्त्रे० १.४.२१ जस्येदोत्० १.४.२२
પાણિનિ अतो दी? यत्रि ७-३-१०१, सुपि च ७.३.१०२ अतो भिस ऐस् ७.१.९ नेदमदसोरको ७.१.११ बहुवचने झल्येत् ७.३.१०३, ओसि च ७.३.१०४ टाङसिङसामिनात्स्या: ७.१.१२, डेर्यः ७.१.१३ टाङसिङसामिनात्स्याः ७.१.१२, डेर्यः ७.१.१३ सर्वादीनि सर्वनामानि १.१.२७, विभाषा दिक्समासे बहुव्रीहौ १.१.२८, न बहुव्रीहौ १.१.२९, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् १.१.३४, स्वमज्ञातिधनाख्यायाम् १.१.३५, अन्तरं बहियोगोपसंव्यानयोः १.१.३६, सर्वनाम्नः स्मै ७.१.१४ ङसिङस्योः स्मात्स्मिनौ ७.१.१५ ङसिङस्योः स्मात्स्मिनौ ७.१.१५ जसः शी ७.१.१७ प्रथम-चरम-तयाल्पार्धकतिपयनेमा १.१.३३ विभाषा जसि १.१.३२ द्वन्द्वे च १.१.३१ तृतीयासमासे १.१.३० वाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् १.१.३६ वार्तिक-३
आमि सर्वनाम्नः सुट् ७.१.५२ पूर्वादिभ्यो नवभ्यो वा ७.१.१६ याडापः ७.३.११३ सर्वनाम्नः स्याङ्ह्रस्वश्च ७.३.११४ आङि चापः ७.३.१०५ औङ आप: ७.१.१८ प्रथमयोः पूर्वसवर्णः ६.१.१०२ जसि च ७.३.१०९
Loading... Page Navigation 1 ... 553 554 555 556 557 558 559 560 561 562 563 564