Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-६
४८८
સિદ્ધહેમ युजोऽसमासे १.४.७१ अनडुहः सौ १.४.७२ पुंसोः पुमन्स् १.४.७३ ओत औः १.४.७४
आ अम्शसो०१.४.७५ पथिन्मथिन्० १.४.७६ ए: १.४.७७ थो न्थ् १.४.७८ इन् ङी-स्वरे० १.४.७९ वोशनसो०१.४.८०
પાણિનિ युजेरसमासे ७.१.७१ सावनडुहः ७.१.८२ पुंसोऽसुड् ७.१.८९ गोतो णित् ७.१.९० (केचित् 'ओतो णित्' इति पठन्ति। द्योशब्दादपि यत्सर्वनामस्थानं विद्यते तदर्थम्। द्यौः, द्यावौ, द्यावः। 'गोतः' इत्येतदेव तपरकरणनिर्देशादोकारान्तोपलक्षणं द्रष्टव्यम् (काशिका टीका)।
औतोऽम्शसोः ६.१.९३ पथिमध्यभुक्षामात्० ७.१.८५ इतोऽत्सर्वनामस्थाने ७.१.८६ थो न्थः ७.१.८७ भस्य टैर्लोप: ७.१.८८ ऋदुशनस्पुंरुदंसोऽनेहसां च ७.१.९४ (असम्बुद्धावित्येव?..हे उशनः। उशनसः सम्बुद्धावपि पक्षेऽनङ् इष्यते - हे उशनन्। 'न ङिसम्बुद्ध्योः ८.२.८' इति नलोपप्रतिषेधोऽपि पक्षे इष्यते- हे उशन (काशिका टीका) अम् संबुद्धौ ७.१.९९ चतुरनडुहोरामुदात्तः ७.१.९८ सख्युरसंबुद्धौ ७.१.९२ ऋदुशनस्पुरुदंसोनेहसां च ७.१.९४, अनङ्सौ ७.१.९३ सर्वनामस्थाने चासंबुद्धौ ६.४.८ सान्तमहतः संयोगस्य ६.४.१० इन्हन्पूषार्यम्णां शौ ६.४.१२, सौ च ६.४.१३ अप्तृन्तृच्स्वसृनप्तनेष्टुत्वष्टृक्षतृहोतृपोतृप्रशास्तृणाम् ६.४.११ अप्तृन्तृचस्वसृनप्तृनेष्टुत्वष्टक्षतृहोतृपोतृप्रशास्तृणाम् ६.४.११ (बहम्पि तडागानीति केचिदिच्छन्ति (काशिका) केचिदिति वचनात् केचिनेच्छन्तीत्युक्तम्। तन्मतेन बहम्पीत्येवं भवति (जि.बु.न्यास)) अत्वसन्तस्य चाधातोः ६.४.१४ तृज्वत्क्रोष्टुः ७.१.९५ विभाषा तृतीयादिष्वचि ७.१.९७ स्त्रियां च ७.१.९६
उतोऽनडुच्० १.४.८१ वाः शेषे १.४.८२ सख्युरितो० १.४.८३ ऋदुशनस्० १.४.८४ नि दीर्घः १.४.८५ न्समहतोः १.४.८६ इन्-हन्० १.४.८७ अपः १.४.८८ नि वा १.४.८९
अभ्वादेरत्वसः १.४.९० क्रुशस्तुन०१.४.९१ टादौ स्वरे० १.४.९२ स्त्रियाम् १.४.९३
Loading... Page Navigation 1 ... 556 557 558 559 560 561 562 563 564