Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 553
________________ 48) ४८४ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 44) परार्थाऽभिधायिवृत्तिः, परस्य शब्दस्य योऽर्थस्तस्य शब्दान्तरेणाऽभिधानं यत्र स: वृत्तिरित्यर्थः (न्या. समु. तर.-२९) - - १.४.७ 45) पावके शुचिः मास्यमात्ये चात्युपधे पुंसि मध्ये सिते त्रिषु (अम.को., का.३, वर्गः-४, श्लो.२९)-१.४.२८ पृथगर्थानां पदानामाकाङ्क्षावशात् परस्परसम्बन्धो व्यपेक्षा – १.४.१३, १.४.६६ 47) प्रकृतेराश्रितं यत् स्याद्, यद्वा पूर्वं व्यवस्थितम्। यस्य चाल्पनिमित्तानि, अन्तरङ्गं तदुच्यते।। - १.४.१८, १.४.२३ प्रत्ययस्याश्रितं यत् स्याद्, बहिर्वा यद् व्यवस्थितम्। बहूनि वा निमित्तानि, यस्य तद् बहिरङ्गकम्।। - १.४.१८, १.४.२३, १.४.९१ 49) प्रमाणान्तरप्रतिपन्नस्याऽर्थस्य शब्देन संकीर्तनमनुवादः – १.४.६४, १.४.६६ 50) बलाहको गिरौ मेघे दैत्यनागविशेषयोः (विश्वः) - १.४.७ 51) बहूनि कार्याणि लातीति बहुलम् - १.४.३८ 52) मात्रा कालविशेषः। निमेषोन्मेषक्रियापरिच्छिन्नः कालो मात्राशब्देनाऽभिधीयते। (बृ.न्यास १.१.५) – १.४.६६ 53) यति ते नाग! शीर्षाणि, तति ते नाग! वेदनाः। न सन्ति नाग! शीर्षाणि, न सन्ति नाग! वेदनाः।। - १.४.५४ 54) यत्र तद् (= तस्य = अन्यपदार्थस्य) गुणानां (= उपलक्षणानां = पूर्वोत्तरपदार्थयोः) अपि कार्ये (= क्रियायां) अन्वयित्वेन संविज्ञानं (= बोधो) भवति तत्र तद्गुणसंविज्ञानो बहुव्रीहिः – १.४.७ 55) यत्र तु निमित्ततायाः स्थानित्वमपि सहचरीभूतम्, अर्थात् पूर्वपरयोरुभयोः स्थाने एकादेशो यत्राभिमतः, तत्र सहार्थकतृ तीययैव निमित्तपदं निर्दिश्यते इत्यपि शैली तत्रभवत आचार्यस्य लक्ष्यते, यथा 'अवर्णस्येवर्णादिना १.२.६', 'ऐदौत् सन्ध्यक्षरैः १.२.१२' इत्यादौ। (१.२.१ न्यासानु०) - १.४.६६ 56) यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थः, तत्र प्रायस्तद्गुणसंविज्ञानबहुव्रीहिः। अन्यत्र प्रायोऽन्यत् (परिभा. शे. ७८, वृत्तिः) – १.४.७ ये गुणे वर्तित्वा तद्योगाद् गुणिनि वर्तन्ते ते गुणवचनाः – १.४.२९ वाक्यात् प्रकरणादर्थादौचित्याद् देशकालतः। शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात्।। संयोगो विप्रयोगश्च साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः।। सामर्थ्यमौचिती देशः कालो व्यक्ति: स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः।। (वा.प., का.२, श्लो.३१४ ३१६) - १.४.५५ 59) विंशत्याद्याशताद् द्वन्द्वे सा चैक्ये द्वन्द्वमेययोः (लिङ्गा० २/६) - १.४.३३ विभक्त्यनिमित्तकत्वे सति स्त्रीत्वाऽनिमित्तकत्वं पदकार्यत्वम् - १.४.७ 61) वृत्तिजन्यबोधीयप्रकारताश्रयत्वमुपसर्जनत्वम् (व्या.म.भाष्य, १.१.२७ उद्योत) - १.४.७ 58) 60)

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564