Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-२
४०७
जरसादेशेऽकारान्तत्वाभावादादेशाभाव इति। अन्ये तु आकारकरणसामर्थ्यात् प्रागेव जरसादेशात् ङसेरादादेशे स्वरादित्वाज्जरसादेशे च अतिजरसादिति मन्यन्ते, अन्यथाऽकारोपदेशमेव कुर्यात्, तत्रापि ह्यकारकरणाद् “रागाट्टो रक्ते" (६.२.१) इत्यादिज्ञापकाञ्च "लुगस्यादेत्यपदे" (२.१.११३) इति बाधित्वा समानदीर्घत्वे 'वृक्षाद्' इत्यादि सिध्यत्येवेत्याह-केचित् त्वित्यादि-पाणिनिसूत्रानुसारिण इति ।।६।।
ल.न्यास-डे-ङस्योरित्यादि। नन्वत्र ‘अत्' इत्येव क्रियताम्, किं दीर्घकरणेन? न चैवं कृते "लुगस्या०" (२.१.११३) इति प्राप्स्यतीति, तदा हि 'त्' इत्येवं कुर्यात्, सत्यम्- मतान्तरेऽतिजरसादित्यपि मन्यन्ते, तत्सिद्ध्यर्थं दीर्घकरणम्, दीर्घकरणाञ्च स्वमतेऽपि सम्मतमिति बोध्यम् ।।६।।
सर्वादः स्मै-स्मातौ ।१।४।७।। बृन्यास-सर्वादेरित्यादि। सर्वशब्द आदिर्यस्य स सर्वादिरिति बहुव्रीहिः, ननु बहुव्रीहेरन्यपदार्थप्रधानत्वात् सर्वशब्दाद् यदन्यत् तस्यैव सर्वादिकार्यं स्याद्, न सर्वशब्दस्य, यथा-चित्रगुरानीयतामित्युक्ते स्वामिन एवानयनम्, न तु गवाम्, यथा चित्रा गावो यस्येति गवां विशेष्यत्वं तद्वतश्च विशेषणत्वमवगम्यते, तथेहाप्यवगंस्यते, परमत्रार्थे बहुव्रीहिर्नेष्यते, यदा हि स्वामिनः प्राधान्यं गवां विशेषणभावस्तदा बहुव्रीहिरत एव चित्रा गावो यस्य स चित्रगुरिति गवामप्राधान्यं प्रदर्श्यते, तस्मात् सर्वशब्दसङ्ग्रहार्थं बहुव्रीहितत्पुरुषयोरेकशेष आवृत्तिर्वाऽऽश्रयितव्या, तत्र सारूप्यार्थं सर्वश्चासावादिश्च सर्वादिरित्यादिशब्द उपादीयते, न त्वस्य प्रयोजनान्तरमस्ति, एकशेषे च सौत्रिकमेकवचनं भविष्यति, नैष दोषः-संयोग-समवायलक्षणसम्बन्धे यदा बहुव्रीहिस्तदा तद्गुणसंविज्ञानं भवतिशुक्लवासाः, लम्बकर्ण इति, अत्र हि दण्डी विषाणी वाऽऽनीयतामित्यादिवत् संयोगसमवायलक्षणेन सम्बन्धेन सम्बन्धिनि कार्य विज्ञायमाने उपलक्षणस्याप्यन्तर्भावो भवति, सम्वन्धान्तरे तु बहुव्रीहौ तद्गुणसंविज्ञानाभावश्चित्रगुरानीयतामिति, अत्र हि स्व-स्वामिभावसम्बन्धः षष्ठ्यर्थ इति स्वविशेषोपलक्षितस्य स्वामिन एवाऽऽनयनं भवति, न तु गवाम्, सर्वादेरित्यत्र चाऽऽदिशब्दस्यावयववाचित्वात् समवायसम्बन्धादुद्भूतावयवभेदः समुदायस्तद्गुणसंविज्ञानस्य बहुव्रीहेरर्थः, तस्य च समुदायस्य युगपलक्ष्ये प्रयोगाभावात् तदन्तर्भूतानामेव पृथग्-योगात् कार्येण भामिति सर्वशब्दस्यापि तत् सिध्यति, यथा-'देवदत्तशालाया ब्राह्मण आनीयताम्' इत्युक्ते देवदत्तोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एवेति निष्प्रयोजने एकशेषा-ऽऽवृत्ती, यतस्तस्यान्यपदार्थस्य गुणा उपलक्षणानि तेषामपि कार्य संविज्ञानं तद्गुणसंविज्ञानम्, यत्र तु तिरोहितावयवभेद: समुदायस्तद्गुणसंविज्ञानबहुव्रीहिसमासार्थः यथा-लम्बकर्ण आनीयतामिति, तत्रोच्यतेऽवयवेन विग्रहः समुदायः समासार्थः, इह तन्न संभवतीति; अत्राऽऽदिशब्दोऽवयववाची न व्यवस्थावाचितामतिक्रामति, उत्तरावयवापेक्षयैव कश्चिदाद्यो भवितुमर्हति, तेन गणपाठव्यवस्थिता: ‘सर्व, विश्व, उभ, उभयड् इत्यादयो गृह्यन्ते। अथैवम्, 'मध्यमस्याम्, अधमस्याम्' इति न प्राप्नोति गणे पाठाभावात्, तस्मादस्तु प्रकारार्थोऽयमादिशब्दः, प्रकारार्थप्रदर्शनाया पश्चादभियुक्ता गणान् पठन्ति, यथोक्तम्-श्रेण्यादयः पठ्यन्ते, कृतादिराकृतिगण इति, कृतादयश्च निदर्शनार्थं वृत्तिकारैः पठिता इति, नैष दोषः-'गध्यमस्याम्, अधमस्याम्' इति प्रयोगस्याऽऽर्षत्वात्, प्रकारार्थत्वे च सति कृत्स्न-जगदादिशब्दा-नामपि सर्वादिकार्यप्रसङ्गात्। सर्वस्मै सर्वशब्दाञ्चतुर्येकवचनस्यानेन स्मैरादेशः। स्याद्याक्षिप्तस्य नाम्नः सर्वादिभिर्विशेषणाद् विशेषणेन च तदन्तविधेर्भावात् “न सर्वादि:" (१.४.१२) इति द्वन्द्वे निषेधाद् * नामग्रहणे न तदन्तविधिः * इत्यस्यानुपस्थानात् तदन्तं परमसर्वस्मै' इत्याधुदाहृतम्। न सर्वोऽसर्वस्ततो डे-ङस्योः स्मै-स्मादादेशे असर्वस्मै, असर्वस्माद्, एवमन्यदपि। ननूभशब्दस्य नित्यं द्विवचनविषयत्वात् सर्वादिकार्यस्य बहुत्वैकत्वविषयत्वेन तत्राभावात्, तद्वृत्तिविषये च 'उभये देवमनुष्याः, उभयो मणिः, उभयपुत्रः' इत्यभेदविषयस्योभयशब्दस्यैव प्रयोगात्, ‘उभाबाहु' इत्यादेर्द्विदण्ड्यादित्वेन साधुत्वात् सर्वादौ व्यर्थः पाठः, अगर्थस्तर्हि, अन्यथा यद्यपि अकि के च रूपार्थयोरभेदस्तथापि 'द्विवचनेऽनन्तरे श्रूयमाणे उभशब्देन साधुना भाव्यम्, न लुप्ते नापि व्यवहिते' * ला.सू. सम्पादितपुस्तके 'समुदायोऽतद्गुण' इति पाठो दृश्यते।
Loading... Page Navigation 1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564