Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इति न्यायादकाराश्रितत्वादमादेशस्य कथं तद्विघातकृज्जरसादेशः? उच्यते-अत एवाम्सम्प्रदायादनित्योऽयमिति विज्ञायते, अन्यथा मकारेणैव कृतत्वादम्सम्प्रदायोऽनर्थक इति। अपरे तु जरसादेशं न मन्यन्ते ।।५७ ।।
ल.न्यास-अतः स्येत्यादि। नन्वत्राद्ग्रहणं किमर्थम्? न च वाच्यम्-अद्ग्रहणाभावे दधीत्यत्राप्यमादेशः स्यात्, यतः “अनतो लुप्" (१.४.५९) इति सूत्रं बाधकं विद्यत इति। ननु अनत इत्यत्र पर्युदासः प्रसज्यो वा नञ् गृह्यत इति संदेहः, न च वाच्यम्-पर्युदासे हि "नामिनो लुप्" (१.४.६१) इति सूत्रं कुर्यात्, तस्मात् प्रसज्य एवेति, कुतः? काष्ठा परं प्रकर्षमध्यापक इत्यत्र क्रियाविशेषणत्वेन आकारादप्यमो लुग् दृश्यते, अतोऽनत इति कर्तव्यमेव, अत: संदेहस्तदवस्थ एव, अतोऽद्ग्रहणेन ज्ञाप्यते-प्रसज्य एव गृह्यते, तथा च पय इत्यादौ लुप् सिद्धा, न त्वमादेशः । अत इति नपुंसकस्य विशेषणम्, अतस्तदन्तप्रतिपत्तिर्भवतीत्याह-अकारान्तस्येति। अम्ग्रहणमुत्तरार्थम्, तेनान्यत् पश्येति सिद्धम् ।।५७।।
पञ्चतोऽन्यादेरनेकतरस्य दः ।१।४।५८।। बृ०न्यास-पञ्चत इत्यादि-पञ्च परिमाणमस्येति “पञ्चद् दशद् वर्गे वा" (६.४.१७५) इत्यदन्तात् षष्ठी, पञ्चत इत्यन्यादेविशेषणं तथा नपुंसकस्येति, तच्चाधिकृतयोः स्यमोरित्याह-नपुंसकानामित्यादि । अन्यादिः पृथग्गणपठितो नास्त्यतस्तत्र कश्चिन्मुह्येदित्युक्तम्-सर्वाद्यन्तर्वतिनामिति-सर्वादावयं पठ्यते-'अन्य, अन्यतर, इतर, डतर, डतम' इति, तत्रान्यादयस्तिस्रः प्रकृतयः, डतरडतमौ प्रत्ययौ। प्रत्ययग्रहणे तु “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति यस्मात् तौ विहितौ तदादेस्तदन्तस्य कतर-कतमादेर्ग्रहणमित्युदाहरति-अन्यत् तिष्ठतीत्यादि। अनेकतरस्येति समानाधिकरणविशेषणादन्यादेरिति षष्ठी, तया च सम्बन्धिविज्ञानम्, अतोऽन्यादिसम्बन्धिनोः स्यमोर्दो भवतीत्याह-अन्यादीत्यादि ।।५८ ।।
ल.न्यास-पञ्चत इत्यादि-पञ्च संख्या परिमाणमस्य “पञ्चद् दशद् वर्गवा" (६.४.१७५) इति डत् प्रत्ययः ।।५८ ।।
अनतो लुप् ।१।४।५९।। बृ०न्यास-अनत इत्यादि। अथ हे कर्तृ! इत्यादौ निरवकाशत्वात् प्रथमं सेलोपे *प्रत्ययलोपलक्षण* न्यायेन “हस्वस्य गुणः” (१.४.४१) इति गुणः कस्मान्न भवतीत्याह-लुकमकृत्वेत्यादि। अथ यत् कुलं तत् कुलमिति परत्वादत्वसत्वप्रसङ्गात् तद्व्यावृत्तये “त्यदादिभ्यश्च” इति लुब् वक्तव्या, न च नित्या लुप्, अत्व-सत्वे तु लुपिं कृते "लुप्ययवृल्लेनत्" (७.४.१०२) इति स्थानित्वाभावात् प्रत्ययलक्षणप्रतिषेधाद् विभक्त्यभावान प्राप्नुत इत्यनित्ये इति वाच्यम्, पूर्वं *लुप्यसत्यामत्वे सति अपवादत्वाल्लुपं बाधित्वा “अतः स्यमोऽम्" (१.४.५७) इत्यम्सद्भावादनत इत्यनुवादकम्, अनुवादकत्वाभावे तु नित्यत्वावकाश एव नास्ति, 'यस्य तु लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्' एतत् तु पाक्षिकम्, यदा द्वयोर्लक्षणयोः सम्प्रधारणा क्रियते तदा यल्लक्षणप्रवृत्तावपि यस्य द्वितीयस्य लक्षणस्य प्रवृत्तिविघातो नास्ति तत् प्रति न तस्य दौर्बल्यं लक्षणान्तरेण तत्प्रवृत्तिनिवारणात्, यथा वालि-सुग्रीवयोर्युद्धे रामेण वालिनो वधेऽपि न सुग्रीवापेक्षं दौर्बल्यमभिदधति शूरमानिनः, एतद्दर्शनसंश्रयेणोच्यते-यस्य लक्षणान्तरेणेति, यदा त्वेष न्याय आश्रीयते- लक्षणान्तरप्रवृत्तिनिमित्तमुपसंहरलक्षणं बलवद् भवति, इतरत् तु तदुपसंहतनिमित्तलक्षणान्तरोपपादितप्रवृत्तिविघातं दुर्बलमेव, तथा च वासुदेवसहायत्वात् पाण्डवा बलिनो दुर्बलान् धार्तराष्ट्रान् विजिग्यिरे तदा नास्त्येव-यस्य लक्षणान्तरेणेति, उच्यते -*अन्तरङ्गानपि विधीन् बहिरङ्गो लुब् बाधते* इत्यत्रापिग्रहणानित्यानां च परेषां च लुपा बाधनमिति त्यदाद्यत्वं लुपा बाध्यत इत्याह-अत्रेत्यादि-तथा चोच्यते-*सर्वविधिभ्यो लोपविधिर्बलवान् * इति ।।५९।। * ला.सू. सम्पादितपुस्तके 'लुप्यसत्यां मत्वे' इति पाठो दृश्यते। . ला.सू. सम्पादितपुस्तके 'लक्षणान्तरस्य प्रवृत्तिनिमित्त....' इति पाठ उपलभ्यते।
Loading... Page Navigation 1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564