Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४४८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इति द्वितीयः, तत्र पूर्वेण योगेन घुटीत्यनुवर्तनाद् इन्नादीनां “नि दीर्घः” (१.४.८५) इति “अहन्पञ्चमस्य क्वि-क्ङिति" (४.१.१०७) इति च दीर्घत्वं प्राप्तम्, घुट्येव दीर्घा भवतीति नियमात् 'वृत्रहणि' इत्यादौ सप्तम्यां दीर्घा निवर्तते, द्वितीयेन तु 'वृत्रहणौ' इत्यादौ घुट्लक्षणः । एकयोगेऽप्यदोषः-अनाश्रितघुटिवशेषणप्रत्ययत्वमात्रसमाश्रयेण शि-स्योर्नियमकरणात्। यद्येवं वृत्रहेवाऽऽचरति वृत्रहायते, दण्डीभूत इति “दीर्घ-चिव-यङ्-यक्-क्येषु च” (४.३.१०८) इति दीर्घत्वं न प्राप्नोति, नैवम्-प्रकरणादुपान्त्यस्यैव दीर्घस्य व्यावृत्तिर्न स्वरान्तलक्षणस्य। किञ्च, एकस्मिन्नपि योगे घुट्टिनवृत्तावपि न दोषः, यतो द्विविधो घुट शिः, स्यमौजसश्च, तत्र शिर्नपुंसकस्य, अन्ये तु स्त्रीपुंसयोरिति, तत्र तुल्यजातीयापेक्षे नियमे समाश्रीयमाणे व्यवच्छेद्याभावादनर्थक एव नियमः स्यादिति नियमविधानसामर्थ्यात् सर्वस्य दीर्घस्य नियमेन व्यावृत्तिरिति, यदाह-श्रीकय्यट:- यदि तुल्यजातीयापेक्षो नियम आश्रीयते तदा शेर्नपुंसकलिङ्गसम्बन्धित्वं घुट्त्वं चास्तीति तदाश्रये नियमे विज्ञायमानेऽयमर्थः स्यात्-‘इन्नादीनां नपुंसकानां शावेव घुटि दीर्घो भवति, न घुडन्तरे' न च तेषां नपुंसकानामन्यो घुडस्तीति नियमविधानसामर्थ्यात् प्रकरणापत्रं घुट्त्वं, सामर्थ्यप्रापितसन्निधानं च नपुंसकत्वमुभयमप्यविशेषादनपेक्ष्य प्रत्ययमात्रे स्त्री-पुं-नपुंसकसम्बन्धिनी दीर्घत्वव्यावृत्तिः क्रियत इति सर्वमिष्टं सिद्धमिति। “अहन्पञ्चमस्य०" (४.१.१०७) इत्यत्राहन्ग्रहणं न्यायानुवादकमिति। अर्थवदिति-"प्लिहि गतौ" अत: "श्वन्-मातरिश्वन्-मूर्धन्-प्लीहन्०" (उणा०९०२) इत्यनि निपातनाद् दीर्घत्वे प्लीहन्, अत्र हनोऽर्थवतो ग्रहणात् तेनैव तदन्तविधित्वे, अस्यैव च प्रत्ययान्तरे नियमेन दीर्घत्वव्यावृत्तेः प्लीहनित्येकदेशस्यानर्थकस्य ग्रहणाभावे नियमाभावात् दीर्घत्वव्यावृत्त्यभाव इत्यर्थः। ननु भवत्वत्र प्रकरणे तदन्तविधिस्तथापीनिति प्रत्ययग्रहणं भवतीति 'दण्डीनि' इत्यत्रैव दीर्घत्वेन भवितव्यम् ; न तु बहवो दण्डिन एषामिति 'बहुदण्डीनि' इत्यत्र, नैतदस्ति-यत्र हि प्रत्ययस्यैव ग्रहणं तत्रायं न्याय उपतिष्ठते, न चेदं प्रत्ययस्यैव ग्रहणम्, अन्यथा “वाग्मी” इत्यत्रापि दीर्घत्वाभावः स्यात्। ननु मा भूत् तत्रापि दीर्घत्वं का नो हानिरित्याह-अनिनस्मनित्यादि ।।८७ ।।
___ ल.न्यास-इन्-हनित्यादि। भ्रूणहानीति-हन्निति हन्तेः क्विबन्तस्येदं ग्रहणम्, न च हन्तेः केवलस्य क्विप् दृश्यते इति तदन्तमुदाहरति। बहुपूषाणीति-पूषार्यम्णः स्वप्रधानायां वृत्तौ शेरसंभवात् तौ समासे उपसर्जनभूतावुदाहरति-एषां शि-स्योरेवेति-एषामेव शि-स्योरिति विपरीतनियमस्तु न भवति “वंश्य-ज्याय०" (६.१.३) इत्यत्र युवेति “पराणि काना०" (३.३.२०) इत्यत्र तु पराणीति निर्देशात्। वृत्रहणाविति-संज्ञायां 'पूर्वपदस्था०" (२.३.६४) इत्यनेन, असंज्ञायां तु "कवर्गकस्वरवति” (२.३.७६) इति णत्वम्। तदन्तविधिमिति-ननु *अनिनस्मन् * इत्यत्रातोरनिर्देशात् अनर्थकेन तदन्तविधेरप्रयोगात् * अर्थवद्ग्रहण* न्यायात् ‘कियान्' इत्यत्रैव दीर्घः प्राप्नोति, न गोमानित्यादौ, सत्यम्अतुरनर्थकोऽपि तदन्तविधिं प्रयोजयति, मत्वादीनामुकारानुबन्धकरणात्, अन्यथा तेषामपि शतृवद् ऋकारमेवानुबन्धं कुर्यात् ।।८७ ।।
अपः ।१।४।८८॥ बृन्न्यास-अप इति। अपशब्दस्य बह्वर्थवाचित्वाद् द्विवचनैकवचने न सम्भवत इति बहुवचने एवोदाहरणमुपन्यस्तम्। आप्नोते: “आपः क्विप् हस्वश्च” (उणा० ९३१) इति क्विपि अपादेशे च अप्, ततो जसि अनेन दीर्घत्वे आपः, एवम्-शोभना आपो यस्य यत्र वा तदन्तविधेरिष्टत्वात् सावनेन दीर्घत्वे स्वाप्, एवमन्यदपि। बह्वय आपो येष्विति "पूजास्वतेः प्राक् टात्" (७.३.७२) इति समासान्तप्रतिषेधाभावात् “ऋक्पू:पथ्यपोऽत्” (७.३.७६) इति समासान्तेऽति तेन घुटो व्यवधानान भवतीत्याह-बह्वपा इत्यादि ।।८८।।
नि वा ।१।४।८९।। ___ बृन्यास-नि वेति। शोभना आपो येष्विति "पूजास्वतेः प्राक् टात्" (७.३.७२) इति समासान्तनिषेधाजसः शसो वा श्यादेशे “धुटां प्राक्” (१.४.६६) इति नागमेऽनेन पक्षे दीर्घत्वे स्वाम्पि, स्वम्पि ; एवम्-अत्याम्पि, अत्यम्पि। समासान्तविधेरिति
Loading... Page Navigation 1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564