Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४४५
परिशिष्ट-२ “ऋक्पू:पथ्यपोऽत्" (७.३.७६) इत्यस्येत्यर्थः । ननु नि' इति विषयसप्तम्येव घटते, कथमुक्तम्-नागमे सतीति, यतः “धुटां प्राक्" (१.४.६६) इति नागमो विधीयते, स च नपुंसके, नपुंसकं चार्थः, अर्थे च शब्दानुशासनेऽस्मिन् कार्यासम्भवानपुंसकाभिधायी शब्दो नागमं विधातुमाश्रयणीयः, स च शब्दः प्रयोगानुगमनीय इति नागमो बहिरङ्गः, अयं तु दीर्घः साक्षादप्शब्दमुञ्चार्य विधीयमानो यथोचारितस्यैव क्रियमाणोऽल्पाश्रयत्वादन्तरङ्ग इति पूर्वं प्रवर्तते, पश्चात् तु नागम इति, नैवम्-निग्रहणादेव पूर्वं नागम एव भवति, अन्यथा नागमं बाधित्वा पूर्वं दीर्घत्वे * सकृद्गतत्वात्* पश्चान्नागमो न स्यादिति निग्रहणमनर्थकं स्यात् ।।८९।।
__ अभ्वादेरत्वस: सौ ।१।४।१०।। बृन्यास-अभ्वादेरित्यादि। अत्वसोरवयवत्वात् समुदायविशेषणत्वात् “विशेषणमन्तः" (७.४.११३) इति तदन्तस्य ग्रहणमित्याह-अत्वन्तस्येत्यादि। (भवानित्यादि-) एतेषां सौ दीर्घत्वे नागमे “पदस्य" (२.१.८९) इत्यन्तलोपः। (अप्सराः, इत्यादि-) आप्नोते: “आपोऽपाऽप्ता-ऽप्सरा-ऽब्जाश्च" (उणा० ९६४) इत्यसि अप्सरादेशे च अप्सरस्, “अगु गतौ" अस्य “विहायस्सुमनस्पुरुदंशस्पुरुरवोऽङ्गिरसः" (उणा० ९७६) इति निपातनादसि अङ्गिरस्, चन्दते: “चन्दो रमस्" (उणा० ९८६) इति रमसि चन्द्रमस्, शृणाते: “मिथि-रञ्जयुषि०" (उणा० ९७१) इति कित्यसि ततः स्थूलशब्देन बहुव्रीहिः, मन्यतेरसि सुशब्देन बहुव्रीहिः, एतेषामसन्तत्वात् सौ दीर्घः । नन्वसोऽर्थवतो ग्रहणात् 'पिण्डग्रस्' इत्यादौ धात्वेकदेशस्यानर्थकत्वाद् दीर्घा न भविष्यति, किं भ्वादिवर्जनेनेत्याह-अर्थवदित्यादि-खरपूर्वस्य नासिकाशब्दस्य “खर-खुरानासिकाया नस्” (७.३.१६०) इति नसादेशेऽनर्थकस्यापि तदन्तविधित्वेन दीर्घः सिद्ध इति। ननु * अनिनस्मन्* इत्यत्रातोरनिर्दिष्टत्वादनर्थकेन तदन्तविधेरप्रयोगाद् *अर्थवद्ग्रहणे नानर्थकस्य* इति न्यायात् ‘कियान्' इत्यत्रैव दीर्घः प्राप्नोति, न 'गोमान्' इत्यादाविति, नैष दोषः-अतुरनर्थकोऽपि तदन्तविधिं प्रयोजयति, मत्वादीनामुकारानुबन्धसामर्थ्यात्, अन्यथा तेषामपि शतृवद् ऋकारमेवानुबन्धं कुर्यादिति। ननु तथापि *तदनुबन्धग्रहणेऽतदनुबन्धस्य ग्रहणं न* इति स एवाऽनुबन्धो यस्यासौ तदनुबन्धकः, स चान्यश्चानुबन्धो यस्य सोऽतदनुबन्धक इति' न्यायाद् यत्तदेतदो डावादेग्रहणाप्रसङ्गः, क्तवतोरपि ककारानुबन्धसद्भावाद् ग्रहणाभावः, नैष दोषः-आनन्तर्यलक्षणेऽनुबन्धानुबन्धवतोः सम्बन्धे डावत्-क्तवत्शब्दस्य डकार-ककारानुबन्धौ प्रत्ययस्य, न त्वतुशब्दस्य, अथवा डकार-ककारावनुबन्धौ प्रत्ययस्य, न तु तदेकदेशस्य, ततश्च प्रत्ययैकदेशग्रहणादव्यापार एव पूर्वोक्तन्यायस्येति। एवं तर्हि गोमन्तमिच्छतीति क्यनि, क्विपि, तदन्तस्य च धातुत्वाहानेः कथं दीर्घ इत्याह-अधातोरित्यादि-अन्यथाऽभ्वादेरित्यपनीय अधातोरित्येव कुर्यात्, न च कृतम्, तस्माद् भ्वादिपठितानामेव वर्जनमित्यर्थः । अतु' इत्यत्र उकारानुबन्धस्य प्रयोजनमाह-अतु इत्यादि । पचतीति पचेः “शत्रानशावेष्यति०" (५.२.२०) इति शतरि “कर्तर्यनद्भ्यः शव्" (३.४.७१) इति शवि “लुगस्यादेत्यपदे" (२.१.११३) इत्यलोपे प्रथमैकवचने उदित्करणादत्र ऋदित्त्वाद् दीर्घाभावे नागमे “पदस्य” (२.१.८९) इत्यन्तलोपे पचन्, एवम्-जरन् इति-"जृषोऽत:" (५.१.१७३) इत्यतः ।।१०।।
ल.न्यास-अभ्वादेरित्यादि। भवानिति-नोऽन्ते सत्यपि *आगमोऽनुपघातेन* इति न्यायाद् भवत्येव दीर्घः ।।१०।।
क्रुशस्तुनस्तृच पुंसि ।१।४।११।।
बृन्यास-क्रुश इत्यादि। क्रुश इति तुन इत्यस्य तृच्कार्यिणः पञ्चम्यन्तं विशेषणमित्याह-क्रुश इत्यादि। “क्रुशं आह्वान-रोदनयोः" अतः “कृसि-कम्यमि०" (उणा० ७७३) इति तुनि गुणे "यज-सृज-मृज०" (२.१.८७) इति षत्वे "तवर्गस्य श्चवर्ग०" (१.३.६०) इति टत्वे स्यादौ घुटि अनेन तुनस्तृजादेशे "ऋदुशनस्पुरुदंशो०" (१.४.८४) इति सेर्डादेशेऽन्यत्र "तृ-स्वस-नप्तृ" (१.४.३८) इत्यारादेशे क्रोष्टा इत्यादि। क्रोष्टारमतिक्रान्त इति तत्पुरुष:-अतिक्रोष्टा। प्रियक्रोष्टा-अथ चात्र बहुव्रीहौ तृजादेशे
Loading... Page Navigation 1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564