Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-२
४२७ मातुर्मात: पुत्रेऽहे सिनाऽऽमन्त्र्ये ।१।४।४०।। बृन्यास-मातुरित्यादि। आमन्त्र्य इत्यनेन पुत्र इति विशिष्यते तेन च मातुरितीत्याह-मातृशब्दस्येत्यादि। ननु कथं मातृशब्दस्य पुत्रार्थे वृत्तिः? नह्यसौ तत्र वर्तमानः क्वचिद् दृष्टः, सत्यम्-केवलो न वर्तते, बहुव्रीहौ तु तात्पर्यात् वर्तत इत्याहसामर्थ्यादित्यादि। अयमर्थ:-नह्यन्यत्र वर्तमानः शब्दः साक्षादन्यमर्थं प्रतिपादयति, समासे तु स्वपदार्थोपसर्जनतयाऽर्थान्तरं प्रतिपादयत्येव। अहँ इति-प्रशंसायामित्यर्थः, प्रशंसा च प्रधानत्वात् पुत्रस्यैव, न मातुः, अर्हसम्भवेऽपि तदर्थत्वादित्याह-मातृद्वारेणेत्यादि। बहुव्रीहौ हि मातृशब्दस्य ऋकारान्तत्वादृल्लक्षण: कच् प्राप्तः, विशेषविहितत्वात् तदपवादोऽयमित्याह-कचोऽपवाद इति । गर्गस्यापत्यं वढं स्त्री "गर्गादर्यब" (६.१.४२) इति यत्रि "वद्धिः स्वरेष्वा०" (७.४.१) इति वद्धौ "अवर्णवर्णस्य" (५४६/' "यो डायन् च वा" (२.४.६७) इति ड्याम् “अस्य ड्यां लुक्” (२.४.८६) इत्यलोपे "व्यञ्जनात् तद्धितस्य" (२.४.८८) इति यलोपे च गार्गी, एवम्-वात्सी, गार्गी माता यस्येति प्राप्तस्य पुंवद्भावस्य “स्वाङ्गान्डीर्जातिश्च०" (३.२.५६) इति प्रतिषेधादनेन सिना सह मातादेशे गार्गीमातः?, अत्र यो गार्या मात्रा व्यपदेशेन प्रशंसामर्हति (अत्र श्लाघ्यया गार्या मात्रा तत्पुत्र इति व्यपदेशेन प्रशंसामर्हति पुत्रः)। गाय: पिता यस्येति ऋल्लक्षणे कचि गाय॑पितृकः। अरे गागीमातृकेति-अत्र निन्द्यया मात्रा तव्यपदेशयोग्यतया विगुणः पुत्रो निन्द्यत इत्यर्ह इति वचनान्न भवतीति ।।४०।।
ल.न्यास-मातुर्मात इत्यादि। ननु कथं मातृशब्दस्य पुत्रार्थे वृत्तिः? नह्यसौ पुत्रार्थे वर्तमानः क्वचिद् दृष्ट इत्याह-सामर्थ्यादितिअयमर्थ:-केवलो न वर्तते. बहतीही त स्वार्थोपसर्जनतयाऽर्थान्तरं प्रतिपादयत्येव। कचोऽपवाद इति-अनन्तरानन्तरिभावे षष्ठी व्याख्येया. तेन कचा व्यवधाने न स्यात्। संभावित उत्कर्षो यस्याः सकाशात् (तया, तत्पुत्रव्यपदेशयोग्यतया) तत्पुत्र इति व्यपदेश: कथनं तस्य योगः (योग्यतया)। अरे गार्गीमातकोत-अज्ञातपितकत्वेनानेकपितकत्वेन च निन्द्यया मात्रा विगणः पत्रो निन्द्यत इति ।।४।।
ह्रस्वस्य गुणः ।१।४।४१।। बृन्यास-हस्वस्येत्यादि। हस्वस्य अधिकृतस्य नाम्नो विशेषणत्वाद् विशेषणे च तदन्तविधिसम्भवानाम्नः स्थानित्वप्रसक्ती सत्यामाह-श्रुतत्वादित्यादि। “आसनः" (७.४.१२०) इति ज्ञापकादकारस्य तत्प्रत्यासत्रोऽर्, इकारस्य एकारः, उकारस्य ओकारः, अकारस्य “अदेतः स्यमोर्लुक्" (१.४.४४) इति वचनात् सेरभावाद् गुणो न भवति। अथ प्रमाणासत्त्या इकारोकारयोरपि अरादेशः कस्मान भवति? मातृकस्य हि द्विमात्रादध्यर्द्धमात्रिक आसन्नो भवति, न चैवं सति गुणग्रहणमनर्थकं स्थानासत्त्या सोऽपि स्यात्, उच्यते-यथादर्शनं व्यवस्थाऽऽश्रीयते, तत्र "गुणोरेदोत्" (३.३.२) इति गुणसंज्ञायां "नामिनो गुणोऽक्डिति" (४.३.१) इत्यादिभिः ऋवर्णस्यैवारादेशो दृष्टो नेवर्णोवर्णयोः, दृष्टकल्पनां च विहाय को नामादृष्टं कल्पयति?, न चैवं किञ्चिद् बाध्यत इत्युदाहरति-हे पितरित्यादि। अथ हे कर्तृ कुलेत्यादौ ह्रस्वत्वादामन्त्र्यसिना सह गुणः कस्मान भवतीत्याह-अत्र परत्वादित्यादि-"अनतो लुप्" (१.४.५९) इति से पि "लुप्यय्वृल्लेनत्" (७.४.११२) इति * प्रत्ययलोपे प्रत्ययलक्षणस्य * प्रतिषेधादित्यर्थः । लुक्पक्षे तु लुकः स्थानिवद्भावाद् भवत्येवेत्याह-नामिन इत्यादि। हे नदि! इत्यादि-अन्यथा “हस्वस्य गुणः” (१.४.४१) इत्यत्रैव 'नित्यदिद्' इति ग्रहणं कुर्याद् ह्रस्वविधानेऽपि गुणस्य भावादिति ।।४।।
ल.न्यास-हस्वस्येत्यादि। हस्वस्येति अधिकृतस्य नाम्नो विशेषणाद् विशेषणे च तदन्तविधिसंभवादाह-हस्वान्तस्येति। श्रुतत्वादिति -श्रुतो हस्वो हस्वान्तत्वं त्वनुमितम्, *श्रुतानुमितयोश्च श्रौतो विधिबलीयान्* इति न्यायः । ह्रस्वविधानेति-*उभयोः स्थाने यः इति न्यायेन यदा सिव्यपदेशस्तदा सिर्हस्वश्चापि, अतो विधानसामाद, यदा त ह्रस्वव्यपदेशस्तदा सेरभावान भवति ।।४१।।
Loading... Page Navigation 1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564